Skip to main content

Word for Word Index

sva-dhāma-atyayam
la destrucción de sus moradas — Śrīmad-bhāgavatam 7.8.15
dhāma-aṅgam
el cuerpo que es fuente — Śrīmad-bhāgavatam 1.11.25
dhāma
refugio — Śrīmad-bhāgavatam 3.15.39
moradas — Śrīmad-bhāgavatam 4.2.35, Śrīmad-bhāgavatam 8.6.27
the glories — Śrīmad-bhāgavatam 4.3.17
a Su residencia — Śrīmad-bhāgavatam 4.9.26
que es lugar de reposo. — Śrīmad-bhāgavatam 5.26.40
al mundo espiritual — Śrīmad-bhāgavatam 6.2.49
a la morada — Śrīmad-bhāgavatam 6.8.40, CC Ādi-līlā 2.17
hacia el planeta más elevado — Śrīmad-bhāgavatam 6.16.26
morada — Śrīmad-bhāgavatam 7.10.69, CC Ādi-līlā 2.95, CC Ādi-līlā 13.84, CC Madhya-līlā 21.3
lugar — Śrīmad-bhāgavatam 8.4.17-24, CC Madhya-līlā 24.166, CC Madhya-līlā 24.213
el brillo de Su cuerpo — Śrīmad-bhāgavatam 8.9.2
la morada — Śrīmad-bhāgavatam 8.21.2-3
una expansión plenaria — Śrīmad-bhāgavatam 10.2.4-5
la expansión plenaria — Śrīmad-bhāgavatam 10.2.8
la refulgencia espiritual — Śrīmad-bhāgavatam 10.2.17
sva-dhāma
propia morada — Śrīmad-bhāgavatam 1.3.43
a sus respectivas moradas — Śrīmad-bhāgavatam 4.8.82
a Su morada — Śrīmad-bhāgavatam 4.20.37
a Su propia morada — Śrīmad-bhāgavatam 4.30.43
su verdadera morada — Śrīmad-bhāgavatam 8.8.24
a Su propia morada. — Śrīmad-bhāgavatam 9.24.67
a su propio planeta, Brahmaloka — Śrīmad-bhāgavatam 10.1.26
dhāma-māninām
de aquellos que están absortos en el cuerpo. — Śrīmad-bhāgavatam 3.11.39
viṣṇoḥ dhāma
la morada espiritual de Viṣṇu — Śrīmad-bhāgavatam 3.11.42
tri-dhāma-paramam
al sistema planetario más elevado — Śrīmad-bhāgavatam 3.24.20
mat-dhāma
Mi morada — Śrīmad-bhāgavatam 4.30.18
pratyak-dhāma
el refulgente mundo espiritual — Śrīmad-bhāgavatam 6.5.13
yaśaḥ-dhāma
las glorias del Señor — Śrīmad-bhāgavatam 8.4.3-4
guṇavat dhāma
una casa amueblada — Śrīmad-bhāgavatam 8.18.32
sva-dhāma-dyutiḥ
la iluminación de su propia morada — Śrīmad-bhāgavatam 8.21.1
kṣema-dhāma
la fuente de todo lo auspicioso — Śrīmad-bhāgavatam 10.3.26