Skip to main content

Word for Word Index

akhila-devatā-ātmā
el origen de todos los semidioses — Śrīmad-bhāgavatam 8.7.26
akhila-devatā-ātmanaḥ
el agregado de todos los semidioses — Śrīmad-bhāgavatam 8.7.26
devatā-anukramaḥ
un semidiós tras otro — Śrīmad-bhāgavatam 2.6.26
ātma-devatā-buddhiḥ
considerar como el ser o los semidioses — Śrīmad-bhāgavatam 7.11.8-12
devatā
el Señor Supremo — Śrīmad-bhāgavatam 3.13.39
los semidioses — Śrīmad-bhāgavatam 3.16.22, Śrīmad-bhāgavatam 4.7.45
pati-devatā
casta — Śrīmad-bhāgavatam 1.7.47
dedicada al esposo — Śrīmad-bhāgavatam 4.26.15
aceptando a su esposo como Señor Supremo. — Śrīmad-bhāgavatam 4.28.43
devatā-ātmā
el alma de los semidioses — Śrīmad-bhāgavatam 2.7.11
para-devatā
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.1.38
sarva-devatā-liṅgānām
que manifiesta todos los semidioses — Śrīmad-bhāgavatam 5.7.6
kula-devatā
de la Deidad familiar — Śrīmad-bhāgavatam 5.17.2
sarva-devatā-mayam
compuesta por todos los semidioses — Śrīmad-bhāgavatam 5.23.8
devatā-liṅgaiḥ
por las formas de los semidioses — Śrīmad-bhāgavatam 6.18.33-34
para-devatā-ākhyām
el Señor Supremo, la Personalidad de Dios, que había aparecido en aquella forma — Śrīmad-bhāgavatam 8.9.18
devatā-gaṇāḥ
los habitantes, que reciben el nombre de semidioses — Śrīmad-bhāgavatam 8.20.19
sarva-devatā
Devakī, ante quien aparecieron todos los semidioses y el propio Dios en persona — Śrīmad-bhāgavatam 10.1.56
devatā-prāyāḥ
eran habitantes del cielo — Śrīmad-bhāgavatam 10.1.62-63