Skip to main content

Word for Word Index

brahmaṇya-devasya
del adorable Señor de los brāhmaṇasŚrīmad-bhāgavatam 4.21.49
de la Suprema Personalidad de Dios, que es adorado por todos losbrāhmaṇasŚrīmad-bhāgavatam 7.10.42
brāhmaṇa-devasya
del Señor Rāmacandra, que tanto quería a los brāhmaṇasŚrīmad-bhāgavatam 9.11.5
caitanya-devasya
de Śrī Caitanya Mahāprabhu. — CC Madhya-līlā 19.134
de Śrī Caitanya Mahāprabhu. — CC Antya-līlā 1.212
deva-devasya
de la Suprema Personalidad de Dios — Bg. 11.13
del amo de todos los demás señores o semidioses — Śrīmad-bhāgavatam 6.16.29
a quien hasta los semidioses consideran digno de adoración — Śrīmad-bhāgavatam 8.7.45
de la Suprema Personalidad de Dios, que es adorado por los semidioses — Śrīmad-bhāgavatam 8.23.30
del Señor Supremo de todos los semidioses — Śrīmad-bhāgavatam 9.6.14
devasya
de la Personalidad de Dios — Śrīmad-bhāgavatam 3.2.10
del Señor — Śrīmad-bhāgavatam 4.8.54, Śrīmad-bhāgavatam 5.7.14
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.12.24
el semidiós encargado de juzgar — Śrīmad-bhāgavatam 6.3.2
el Señor — Śrīmad-bhāgavatam 6.18.8
el semidiós — Śrīmad-bhāgavatam 7.10.51
del Señor Mahādeva (Śiva) — Śrīmad-bhāgavatam 7.10.52
el semidiós principal — Śrīmad-bhāgavatam 8.12.23
śruta-devasya
el maestro de los VedasŚrīmad-bhāgavatam 3.25.2