Skip to main content

Word for Word Index

sa-dayitā-anujaḥ
juntamente con Su esposa y con Su hermano menor — Śrīmad-bhāgavatam 2.7.23
baliṣṭha dayitā’ gaṇa
los dayitās, los porteadores de Jagannātha, que eran muy fuertes — CC Madhya-līlā 13.8
dayita
agradable — Śrīmad-bhāgavatam 5.1.5
de su querido esposo — Śrīmad-bhāgavatam 7.2.32
misericordioso — CC Madhya-līlā 2.67
¡oh, el más querido! — CC Madhya-līlā 4.197
¡oh, muy amado! — CC Antya-līlā 8.34
he dayita
¡oh, el más querido! — CC Madhya-līlā 2.65
dayita-svarūpe
que Le era muy querido a Él (a Śrī Caitanya Mahāprabhu) — CC Madhya-līlā 19.121
dayitā
la esposa querida — Śrīmad-bhāgavatam 3.33.1
sirvientes llamados dayitāsCC Madhya-līlā 13.9
dayitā-gatim
los preparativos para liberar a Sītā — Śrīmad-bhāgavatam 9.10.12
kataka dayitā
algunos dayitāsCC Madhya-līlā 13.9
dayitā-gaṇa
los dayitāsCC Madhya-līlā 13.10