Skip to main content

Word for Word Index

acyuta-darśanam
ver a la Suprema Personalidad de Dios — CC Madhya-līlā 22.44
apīcya-darśanam
muy hermoso para la vista — Śrīmad-bhāgavatam 3.28.17
bhava-darśanam
viendo la repetición del nacimiento y la muerte. — Śrīmad-bhāgavatam 1.8.25
brahma-darśanam
el proceso de ver al Absoluto. — Śrīmad-bhāgavatam 1.3.33
autorrealización. — Śrīmad-bhāgavatam 3.32.23
darśanam
visiones — Bg. 11.10-11
filosofía — Bg. 13.8-12, Śrīmad-bhāgavatam 1.5.8
comprensión. — Śrīmad-bhāgavatam 1.2.24
vista — Śrīmad-bhāgavatam 1.6.33
encuentro — Śrīmad-bhāgavatam 1.8.25, Śrīmad-bhāgavatam 1.19.36
ante mi vista — Śrīmad-bhāgavatam 1.9.22
de mirar — Śrīmad-bhāgavatam 1.12.8
vista — Śrīmad-bhāgavatam 3.21.13
que podía mostrar — Śrīmad-bhāgavatam 3.25.6
contemplando — Śrīmad-bhāgavatam 3.31.45-46
revelar — Śrīmad-bhāgavatam 3.32.31
audiencia — Śrīmad-bhāgavatam 4.7.47, Śrīmad-bhāgavatam 4.22.7, Śrīmad-bhāgavatam 4.24.27, Śrīmad-bhāgavatam 4.31.5
que tuvo contacto — Śrīmad-bhāgavatam 4.13.3
visión — Śrīmad-bhāgavatam 4.24.44
filosofía — Śrīmad-bhāgavatam 4.31.7
comprensión. — Śrīmad-bhāgavatam 6.16.63
la audiencia — Śrīmad-bhāgavatam 7.3.21
ver — Śrīmad-bhāgavatam 7.9.53
observación — Śrīmad-bhāgavatam 7.15.63
encuentro — Śrīmad-bhāgavatam 9.18.22
ver personalmente — Śrīmad-bhāgavatam 10.10.37
ver — CC Madhya-līlā 20.61
dūra-darśanam
visto muy rara vez — Śrīmad-bhāgavatam 1.11.8
ātma-darśanam
que Se manifiesta. — Śrīmad-bhāgavatam 3.20.25
autorrealización — Śrīmad-bhāgavatam 3.26.2
que ayuda a la autorrealización — Śrīmad-bhāgavatam 9.6.54
sama-darśanam
con visión equilibrada — Śrīmad-bhāgavatam 3.32.25
ecuánime con todos — Śrīmad-bhāgavatam 7.1.43
su-darśanam
muy hermoso. — Śrīmad-bhāgavatam 4.24.51
Sudarśana — Śrīmad-bhāgavatam 5.7.2
priya-darśanam
hermoso — Śrīmad-bhāgavatam 4.25.41
verte de nuevo a ti, mi querido amigo y hermano. — Śrīmad-bhāgavatam 10.5.24
mat-darśanam
el verme (o ofrecerme oraciones, o escuchar acerca de Mí, todo lo cual es absoluto) — Śrīmad-bhāgavatam 7.4.25-26
ātmani-darśanam
con toda la inteligencia de que pudo hacer acopio — Śrīmad-bhāgavatam 10.1.52