Skip to main content

Word for Word Index

dāra-apatya-ādayaḥ
empezando por la esposa y los hijos — Śrīmad-bhāgavatam 5.14.3
ari-dara
por el disco y la caracola — Śrīmad-bhāgavatam 5.7.7
dara-vara
con una caracola — Śrīmad-bhāgavatam 5.3.3
dāra
esposa — Śrīmad-bhāgavatam 4.25.6, Śrīmad-bhāgavatam 5.18.10
a la esposa — Śrīmad-bhāgavatam 5.1.4
suta-dāra-vatsalaḥ
apegado a la esposa y los hijos — Śrīmad-bhāgavatam 5.13.18
muy cariñoso con los hijos y la esposa — Śrīmad-bhāgavatam 5.14.32
para-dāra
la esposa de otro, o una mujer que no es su propia esposa — Śrīmad-bhāgavatam 5.14.22
dāra-sutān
a la esposa y los hijos, o la vida familiar muy opulenta — Śrīmad-bhāgavatam 5.14.43
dāra-ādīn
de la esposa y los hijos — Śrīmad-bhāgavatam 5.26.9