Skip to main content

Word for Word Index

caraṇa-daraśana
visión de los pies de loto. — CC Madhya-līlā 9.159
cūḍā daraśana
observar la parte superior del templo — CC Madhya-līlā 11.183
mirar a lo alto del templo — CC Madhya-līlā 11.198
ratha-yātrā daraśana
visitar el festival de los carros del Señor Jagannātha. — CC Antya-līlā 4.105
īśvara-daraśana
visitar el templo del Señor Jagannātha — CC Antya-līlā 11.12
kailā daraśana
Él vio. — CC Antya-līlā 10.105
celebraron. — CC Antya-līlā 10.106
vieron — CC Antya-līlā 12.62
prabhura daraśana
la audiencia de Nityānanda Prabhu — CC Antya-līlā 6.43
ver al Señor. — CC Antya-līlā 12.42
dili daraśana
tú has venido a verme — CC Antya-līlā 6.47
daraśana
ver — CC Ādi-līlā 2.46
viendo — CC Ādi-līlā 3.64
visión — CC Ādi-līlā 5.114
aparición. — CC Ādi-līlā 5.180
visitando — CC Ādi-līlā 5.211
al visitar — CC Ādi-līlā 8.74
audiencia — CC Ādi-līlā 12.47, CC Ādi-līlā 13.91
visita. — CC Ādi-līlā 13.105
encuentro — CC Ādi-līlā 16.17
visión. — CC Ādi-līlā 17.10, CC Madhya-līlā 7.88
audiencia. — CC Ādi-līlā 17.289
visitar — CC Madhya-līlā 1.53, CC Madhya-līlā 1.247, CC Madhya-līlā 5.140, CC Madhya-līlā 9.79, CC Madhya-līlā 9.279, CC Antya-līlā 13.45, CC Antya-līlā 15.7
encuentro — CC Madhya-līlā 1.78
visita — CC Madhya-līlā 1.105, CC Madhya-līlā 1.122, CC Madhya-līlā 3.144, CC Madhya-līlā 3.169, CC Madhya-līlā 10.181, CC Madhya-līlā 18.23
visita. — CC Madhya-līlā 1.106, CC Madhya-līlā 1.115, CC Madhya-līlā 1.116, CC Madhya-līlā 4.13, CC Madhya-līlā 9.3
ver — CC Madhya-līlā 1.134, CC Madhya-līlā 2.38, CC Madhya-līlā 4.112, CC Madhya-līlā 6.5, CC Madhya-līlā 6.67, CC Madhya-līlā 9.16, CC Madhya-līlā 11.48, CC Madhya-līlā 12.218, CC Madhya-līlā 18.102
audiencia. — CC Madhya-līlā 1.152, CC Madhya-līlā 2.59, CC Madhya-līlā 2.71, CC Madhya-līlā 3.191, CC Madhya-līlā 9.214, CC Madhya-līlā 10.180, CC Madhya-līlā 18.45
audiencia — CC Madhya-līlā 1.274, CC Madhya-līlā 1.275, CC Madhya-līlā 2.60, CC Madhya-līlā 9.7-8, CC Madhya-līlā 9.101, CC Madhya-līlā 18.101, CC Antya-līlā 20.48
ver. — CC Madhya-līlā 3.25, CC Madhya-līlā 18.67
visión — CC Madhya-līlā 3.27, CC Madhya-līlā 3.195
encuentro. — CC Madhya-līlā 3.170, CC Madhya-līlā 6.27, CC Madhya-līlā 8.50
ver al Señor Jagannātha. — CC Madhya-līlā 6.64
vista — CC Madhya-līlā 6.221
entrevista. — CC Madhya-līlā 8.31
entrevista — CC Madhya-līlā 8.33
un encuentro. — CC Madhya-līlā 9.226
cita — CC Madhya-līlā 10.9
visitar el templo — CC Madhya-līlā 10.29
cita. — CC Madhya-līlā 11.24