Skip to main content

Word for Word Index

dakṣiṇa-agnau
en el lado sur del fuego de sacrificio — Śrīmad-bhāgavatam 4.4.32, Śrīmad-bhāgavatam 4.5.26
en el sacrificio de fuego dakṣiṇāgniŚrīmad-bhāgavatam 6.17.38
dakṣiṇa-ayana
de pasar por el lado sur del ecuador — Śrīmad-bhāgavatam 5.21.3
dakṣiṇa-ayanam
el Sol pasa por el lado sur — Śrīmad-bhāgavatam 5.21.6
dakṣiṇa-aṅghri-saroruham
el pie de loto derecho — Śrīmad-bhāgavatam 3.4.8
dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya
cuyo cuerpo es como una espiral vuelta hacia el lado derecho — Śrīmad-bhāgavatam 5.23.5
dakṣiṇa
en el sur — Śrīmad-bhāgavatam 1.19.17
sur — Śrīmad-bhāgavatam 4.25.50
en el sur de la India — Śrīmad-bhāgavatam 5.6.7, CC Ādi-līlā 13.12
dakṣiṇa-pārśve
en el lado derecho — Śrīmad-bhāgavatam 5.23.5
dakṣiṇa-āyanāni
las catorce estrellas, de Puṣyā a Uttarāṣāḍhā, que señalan el curso norte — Śrīmad-bhāgavatam 5.23.5
que señalan el rumbo sur — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-vāmayoḥ
en el derecho e izquierdo — Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6, Śrīmad-bhāgavatam 5.23.6
en la derecha e izquierda — Śrīmad-bhāgavatam 5.23.6
derecho e izquierdo — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pārśva-vaṅkriṣu
en el lado derecho — Śrīmad-bhāgavatam 5.23.6
dakṣiṇa-pūrvasyām
al sudeste — Śrīmad-bhāgavatam 9.19.22
dakṣiṇa-haste
en la palma de la mano derecha — Śrīmad-bhāgavatam 9.20.24-26