Skip to main content

Word for Word Index

daiva-adhīnaḥ
controlada por fuerza sobrenatural — Śrīmad-bhāgavatam 3.3.23
daiva-adhīnāḥ
que están bajo el control de la providencia — Śrīmad-bhāgavatam 10.4.18
daiva-balam
poder de la providencia — Śrīmad-bhāgavatam 9.6.29
daiva-balāt
por la providencia — Śrīmad-bhāgavatam 4.6.48
daiva-bhūta-ātma
todas debidas al cuerpo, al poder sobrenatural y a otros seres vivientes — Śrīmad-bhāgavatam 1.10.6
daiva-coditam
impulsada por la casualidad o la reflexión — Śrīmad-bhāgavatam 10.1.42
daiva-coditaḥ
inspirado por la providencia — Śrīmad-bhāgavatam 8.2.27
daiva-coditā
como impulsada por la providencia — Śrīmad-bhāgavatam 9.3.4
daiva-coditāt
impulsado por la autoridad superior — Śrīmad-bhāgavatam 3.20.13
bajo disposiciones superiores — Śrīmad-bhāgavatam 3.26.41
por una disposición superior — Śrīmad-bhāgavatam 3.26.44
daiva-tantram
encanto de la Providencia únicamente — Śrīmad-bhāgavatam 1.9.17
daiva
sobrenatural — Śrīmad-bhāgavatam 3.3.23
sobrehumano — Śrīmad-bhāgavatam 3.9.10
por la autoridad del Señor — Śrīmad-bhāgavatam 3.31.42
por el Señor — Śrīmad-bhāgavatam 3.33.29
por la providencia — Śrīmad-bhāgavatam 4.6.47, Śrīmad-bhāgavatam 4.29.23-25
destino — Śrīmad-bhāgavatam 4.8.29
por destino — Śrīmad-bhāgavatam 4.8.33
providencia — Śrīmad-bhāgavatam 4.29.32
por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.30.49
por la gracia del Señor — Śrīmad-bhāgavatam 7.14.10
los semidioses — Śrīmad-bhāgavatam 8.10.5
daiva-karma-ātma-rūpiṇaḥ
de la gigantesca forma del trabajo, el tiempo y la naturaleza trascendental — Śrīmad-bhāgavatam 3.6.35
daiva-yogena
con la energía del Señor Supremo — Śrīmad-bhāgavatam 3.20.14
por alguna fuerza superior — Śrīmad-bhāgavatam 8.11.33
daiva-īritāt
según el destino — Śrīmad-bhāgavatam 3.26.38
daiva-vaśāt
según el destino — Śrīmad-bhāgavatam 3.28.37
daiva-vaśa-gaḥ
bajo el control de la Personalidad de Dios — Śrīmad-bhāgavatam 3.28.38
daiva-netreṇa
bajo la supervisión del Señor — Śrīmad-bhāgavatam 3.31.1
daiva-tamasya
del semidiós más respetable (el Señor Śiva) — Śrīmad-bhāgavatam 4.4.28
daiva-hatam
lo que la providencia echa por tierra — Śrīmad-bhāgavatam 4.19.34
daiva-saṁjñitaiḥ
por disposición de la autoridad superior. — Śrīmad-bhāgavatam 4.21.51
daiva-muktasya
habiendo escapado por casualidad — Śrīmad-bhāgavatam 5.9.13
daiva-gatim
poder espiritual — Śrīmad-bhāgavatam 7.10.63
daiva-tantraiḥ
bajo el control de un poder superior — Śrīmad-bhāgavatam 7.13.30
daiva-upapannena
que se puede obtener fácilmente por la gracia del Señor — Śrīmad-bhāgavatam 7.15.11
daiva-prahitaḥ
inspirado por el Señor Supremo — Śrīmad-bhāgavatam 8.20.14
kula-daiva-hetave
por la buena fortuna de la dinastía — Śrīmad-bhāgavatam 9.5.9
daiva-upahṛtam
ocasionado por disposición de la providencia — Śrīmad-bhāgavatam 9.18.23