Skip to main content

Word for Word Index

daitya-indra-anucaraiḥ
por los seguidores de Hiraṇyakaśipu, el rey de los daityasŚrīmad-bhāgavatam 7.2.16
daitya-dānava-kula-tīrthī-karaṇa-śīlā-caritaḥ
cuyas actividades y cuyo carácter eran tan excelsos que liberó a todo los daityas (demonios) nacidos en su familia — Śrīmad-bhāgavatam 5.18.7
daitya-indram
el rey de los ateos — Śrīmad-bhāgavatam 1.3.18
el rey de los demonios — Śrīmad-bhāgavatam 2.7.14
a Hiraṇyakaśipu, el rey de los daityasŚrīmad-bhāgavatam 7.5.19
daitya-indra
líderes de los ateos — Śrīmad-bhāgavatam 2.6.43-45
¡oh, mi querido Prahlāda, rey de losdaityas! — Śrīmad-bhāgavatam 7.10.20
del rey de los demonios — Śrīmad-bhāgavatam 7.10.47
¡oh, rey de los daityas! — Śrīmad-bhāgavatam 8.19.16
daitya-varyaḥ
Prahlāda Mahārāja, el gran devoto del Señor nacido de la familia de un ateo — Śrīmad-bhāgavatam 2.7.43-45
daitya-rājasya
del rey de los demonios — Śrīmad-bhāgavatam 3.14.3
daitya-rāṭ
el principal de los daityas (demonios) — Śrīmad-bhāgavatam 3.17.23
el emperador de los daityas, Mahārāja Bali — Śrīmad-bhāgavatam 8.6.28
daitya
los demonios — Śrīmad-bhāgavatam 3.17.28, Śrīmad-bhāgavatam 4.9.13, Śrīmad-bhāgavatam 5.24.8, Śrīmad-bhāgavatam 6.17.26, Śrīmad-bhāgavatam 8.12.10
entre los demonios — Śrīmad-bhāgavatam 3.19.14
hijo de Diti — Śrīmad-bhāgavatam 3.19.28
por quien los demonios — Śrīmad-bhāgavatam 7.8.19-22
por los demonios — Śrīmad-bhāgavatam 9.6.13
de demonios — Śrīmad-bhāgavatam 10.1.17
daitya-ātma-jā
la hija de un demonio — Śrīmad-bhāgavatam 6.6.44
daitya-dānava
por los daityas y dānavasŚrīmad-bhāgavatam 6.18.11
por todos los demonios — Śrīmad-bhāgavatam 7.1.40
daitya-pateḥ
del rey de los demonios — Śrīmad-bhāgavatam 7.2.61
el rey de los daityasŚrīmad-bhāgavatam 7.4.30
del señor de los demonios — Śrīmad-bhāgavatam 7.11.1
daitya-indra-tapasā
por la rigurosa austeridad del rey de los daityas, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.3.6
daitya-īśvara
de Hiraṇyakaśipu, el rey de los daityasŚrīmad-bhāgavatam 7.3.14
daitya-rāja
del rey de los demonios, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.5.1
daitya-yājakāḥ
los sacerdotes del demonio Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.5.8
daitya-indraḥ
el rey de los demonios, Hiraṇyakaśipu — Śrīmad-bhāgavatam 7.5.42
śrī-daitya-putrāḥ ūcuḥ
los hijos de los demonios dijeron — Śrīmad-bhāgavatam 7.6.29-30
daitya-sutaiḥ
por los hijos de los demonios — Śrīmad-bhāgavatam 7.7.1
daitya-patiḥ
mi padre, Hiraṇyakaśipu, el señor de los demonios — Śrīmad-bhāgavatam 7.7.13
daitya-sutāḥ
los hijos de los demonios (los compañeros de clase de Prahlāda Mahārāja) — Śrīmad-bhāgavatam 7.8.1
daitya-kuñjaraḥ
Hiraṇyakaśipu, que era como un elefante. — Śrīmad-bhāgavatam 7.8.23
daitya-ākrāntam
afligidos por el demonio — Śrīmad-bhāgavatam 7.8.42
daitya-īśvarāṇām
de las opulencias de las personas materialistas — Śrīmad-bhāgavatam 7.10.11
daitya-ātma-jasya
de Prahlāda Mahārāja, el hijo del demonio — Śrīmad-bhāgavatam 7.10.47
daitya-patinā
por el rey de los daityas (Prahlāda Mahārāja) — Śrīmad-bhāgavatam 7.13.20
daitya-patayaḥ
los líderes de los demonios — Śrīmad-bhāgavatam 8.7.3