Skip to main content

Word for Word Index

abhaya-daḥ
verdadera ausencia de temor — Śrīmad-bhāgavatam 4.24.53
abhīṣṭa-daḥ
cumplir los deseos — Śrīmad-bhāgavatam 4.22.57
artha-daḥ
el que concede bendiciones — Śrīmad-bhāgavatam 5.19.27
beneficioso — Śrīmad-bhāgavatam 9.9.28
ātma-daḥ
aquel que redime — Śrīmad-bhāgavatam 1.15.17
que puede darnos nuestra identidad original — Śrīmad-bhāgavatam 4.31.13
que Te das a Ti mismo — Śrīmad-bhāgavatam 6.16.34
vara-daḥ
benefactor — Śrīmad-bhāgavatam 3.9.23
el que concede bendiciones — Śrīmad-bhāgavatam 6.18.37
el que da bendiciones — Śrīmad-bhāgavatam 7.3.17
vṛtti-daḥ
fuente de subsistencia — Śrīmad-bhāgavatam 3.13.7
que da empleo — Śrīmad-bhāgavatam 4.21.22
el que concede pensiones — Śrīmad-bhāgavatam 4.23.1-3
quien da el sustento — Śrīmad-bhāgavatam 7.2.33
kleśa-daḥ
que inflige sufrimientos — Śrīmad-bhāgavatam 3.20.27
que causa sufrimiento — Śrīmad-bhāgavatam 5.5.4
dhana-daḥ uvāca
el tesorero de los semidioses (Kuvera) dijo — Śrīmad-bhāgavatam 4.12.2
dhana-daḥ
Kuvera, el tesorero — Śrīmad-bhāgavatam 4.14.26-27
el tesorero de los semidioses (Kuvera) — Śrīmad-bhāgavatam 4.15.14
māna-daḥ
el que es respetuoso con todos — Śrīmad-bhāgavatam 4.16.16
putra-daḥ
quien dio el hijo — Śrīmad-bhāgavatam 6.15.17
toya-daḥ
una nube que trae lluvia. — Śrīmad-bhāgavatam 8.11.23
sarva-vara-daḥ
que puedes dar todo tipo de bendiciones — Śrīmad-bhāgavatam 8.16.36
vimukti-daḥ
el proceso de liberación — Śrīmad-bhāgavatam 8.24.46