Skip to main content

Word for Word Index

anurakta-cittaḥ
una persona cuya mente está atraída — Śrīmad-bhāgavatam 7.6.11-13
anurāga-āveśita-cittaḥ
el brāhmaṇa que estaba absorto en el amor por su hijo — Śrīmad-bhāgavatam 5.9.6
bhagavat-cittaḥ
consciente de Dios — Śrīmad-bhāgavatam 3.7.8
cittaḥ
concentrando la mente — Bg. 6.13-14
con conciencia — Bg. 18.58
pensamientos y acciones — Śrīmad-bhāgavatam 1.15.49
inteligencia — Śrīmad-bhāgavatam 3.8.21
cuya conciencia — Śrīmad-bhāgavatam 7.4.33
mat-cittaḥ
con conciencia de Mí — Bg. 18.57
con la mente fija en Mí — Śrīmad-bhāgavatam 3.32.43
magna-cittaḥ
cuya conciencia está absorta — Śrīmad-bhāgavatam 7.9.43
santrasta-cittaḥ
con el corazón lleno de miedo — Śrīmad-bhāgavatam 9.4.52
tat-cittaḥ
demasiado apegado a ella — Śrīmad-bhāgavatam 9.14.32
druta-cittaḥ
con mucho anhelo — CC Ādi-līlā 7.94
con mucho anhelo — CC Madhya-līlā 9.262
con un intenso deseo — CC Madhya-līlā 23.41, CC Madhya-līlā 25.141, CC Antya-līlā 3.179