Skip to main content

Word for Word Index

apahṛta-cetasaḥ
inconsciente — Śrīmad-bhāgavatam 6.18.61
cetasaḥ
sus corazones — Bg. 1.37-38
cuya sabiduría — Bg. 4.23
por el corazón — Śrīmad-bhāgavatam 1.7.24
ya sea mediante la mente — Śrīmad-bhāgavatam 1.17.23
sus pensamientos. — Śrīmad-bhāgavatam 3.25.23
de la conciencia — Śrīmad-bhāgavatam 3.26.22
aquellos cuyas mentes. — Śrīmad-bhāgavatam 4.2.6
en el corazón. — Śrīmad-bhāgavatam 4.24.19
corazón — Śrīmad-bhāgavatam 4.27.5
conciencia — Śrīmad-bhāgavatam 4.27.12
cuya conciencia — Śrīmad-bhāgavatam 4.29.39-40
cuyos corazones — Śrīmad-bhāgavatam 5.1.5
sus corazones — Śrīmad-bhāgavatam 7.2.58
sus mentes. — Śrīmad-bhāgavatam 8.8.9
lo más profundo de cuyo corazón — Śrīmad-bhāgavatam 9.8.22
lo más profundo de cuyo corazón. — Śrīmad-bhāgavatam 9.8.25
prasanna-cetasaḥ
de los de mente feliz — Bg. 2.65
yukta-cetasaḥ
con la mente dedicada a Mí. — Bg. 7.30
viśuddha-cetasaḥ
de aquel cuya mente está purificada — Śrīmad-bhāgavatam 1.5.25
druta-cetasaḥ
corazón derretido — Śrīmad-bhāgavatam 1.10.13
śuddha-cetasaḥ
de conciencia purificada. — Śrīmad-bhāgavatam 3.32.5
kautūhala-cetasaḥ
cuya mente es muy inquisitiva en cuanto a comprender el misterio de esas afirmaciones — Śrīmad-bhāgavatam 5.12.3
eka-cetasaḥ
que compartían la misma opinión — Śrīmad-bhāgavatam 6.5.21
dāruṇa-cetasaḥ
de corazón muy duro — Śrīmad-bhāgavatam 6.14.43
unnaddha-cetasaḥ
cuya mente no está bajo control — Śrīmad-bhāgavatam 6.18.26
vimukha-cetasaḥ
los necios y sinvergüenzas que carecen de conciencia de Kṛṣṇa — Śrīmad-bhāgavatam 7.9.43
pratyupalabdha-cetasaḥ
reanimados tras recobrar la conciencia — Śrīmad-bhāgavatam 8.11.1
muṣita-cetasaḥ
sus corazones están confundidos — Śrīmad-bhāgavatam 8.12.10
hṛta-cetasaḥ
privados de su conciencia — Śrīmad-bhāgavatam 9.8.11
privados de conciencia material — CC Madhya-līlā 24.178
gṛha-cetasaḥ
apegados a la vida familiar materialista. — Śrīmad-bhāgavatam 9.11.17
saṁvṛta-cetasaḥ
aquellos cuya inteligencia está cubierta por esa energía ilusoria — Śrīmad-bhāgavatam 10.2.28
mūḍha-cetasaḥ
personas necias — Śrīmad-bhāgavatam 10.4.45
sandigdha-cetasaḥ
tenían dudas acerca de si aquello podía ser (pues Garga Muni había predicho que aquel niño sería como Nārāyaṇa).Śrīmad-bhāgavatam 10.11.5