Skip to main content

Word for Word Index

cetasā
por la mente — Bg. 18.72, Śrīmad-bhāgavatam 1.14.22
todas las actividades mentales (pensar, sentir y desear) — Śrīmad-bhāgavatam 1.6.16
con la mente — Śrīmad-bhāgavatam 2.1.19
con el corazón — Śrīmad-bhāgavatam 3.23.22
con un corazón — Śrīmad-bhāgavatam 3.24.11
con la mente — Śrīmad-bhāgavatam 3.24.47
con la mente. — Śrīmad-bhāgavatam 3.28.19
por la conciencia. — Śrīmad-bhāgavatam 3.32.6
con la inteligencia — Śrīmad-bhāgavatam 4.3.22
con una mente — Śrīmad-bhāgavatam 6.19.10, Śrīmad-bhāgavatam 6.19.16
pero con esa mentalidad — Śrīmad-bhāgavatam 10.2.30
con la mente perfectamente controlada — Śrīmad-bhāgavatam 10.3.34-35
pariśuddha-cetasā
sin reparos en su mente — Śrīmad-bhāgavatam 4.6.5
nibhṛtena cetasā
con gran placer — Śrīmad-bhāgavatam 6.18.22
mahā-puruṣa-cetasā
considerar la Persona Suprema — Śrīmad-bhāgavatam 6.19.17
sneha-yantrita-cetasā
con la mente dominada por ese afecto — Śrīmad-bhāgavatam 9.7.15