Skip to main content

Word for Word Index

catuḥ-vidhaḥ
de cuatro clases de entidades vivientes — Śrīmad-bhāgavatam 8.5.32
catuḥ-sanaḥ
los cuatro solteros de nombres Sanat-kumāra, Sanaka, Sanandana y Sanātana — Śrīmad-bhāgavatam 2.7.5
catuḥ-yugam
cuatro milenios — Śrīmad-bhāgavatam 3.11.18
catuḥ-pāt
cuatro dimensiones completas — Śrīmad-bhāgavatam 3.11.21
catuḥ-daśa
catorce. — Śrīmad-bhāgavatam 3.11.23, Śrīmad-bhāgavatam 4.24.67
catuḥ-mukhāt
de las cuatro bocas — Śrīmad-bhāgavatam 3.12.34
catuḥ-viṁśatikam
que consta de veinticuatro elementos — Śrīmad-bhāgavatam 3.26.11
catuḥ-dhā
que tienen cuatro aspectos — Śrīmad-bhāgavatam 3.26.14
catuḥ-pādaḥ
de cuatro patas — Śrīmad-bhāgavatam 3.29.30
catuḥ-pādam
con cuatro piernas — Śrīmad-bhāgavatam 4.29.2
en cuatro partes — Śrīmad-bhāgavatam 8.14.5
catuḥ-padaḥ
los de cuatro piernas (bueyes). — Śrīmad-bhāgavatam 5.1.14
de cuatro patas — Śrīmad-bhāgavatam 5.18.27
los animales de cuatro patas, como el ciervo. — Śrīmad-bhāgavatam 6.4.9
catuḥ-diśam
las cuatro caras — Śrīmad-bhāgavatam 5.16.11
las cuatro direcciones (este, oeste, norte y sur) — Śrīmad-bhāgavatam 5.17.5
las cuatro caras. — Śrīmad-bhāgavatam 5.21.7
catuḥ-śṛṅgaḥ
Catuḥ-śṛṅga — Śrīmad-bhāgavatam 5.20.15
catuḥ-triṁśat
treinta y cuatro — Śrīmad-bhāgavatam 5.21.12
catuḥ-hotraka
de los cuatro tipos de sacerdotes védicos, conocidos con los nombres de hotāadhvaryubrahma y udgātāŚrīmad-bhāgavatam 7.3.30
catuḥ-viṁśat
veinticuatro — Śrīmad-bhāgavatam 8.16.30
catuḥ-śṛṅgāya
que tienes cuatro cuernos — Śrīmad-bhāgavatam 8.16.31
catuḥ-ānanaḥ
con cuatro cabezas. — Śrīmad-bhāgavatam 9.1.9
catuḥ-sindhu-jala
con agua de los cuatro océanos — Śrīmad-bhāgavatam 9.10.48
catuḥ-śatam
cuatrocientos — Śrīmad-bhāgavatam 10.1.31-32
catuḥ-rasaḥ
cuatro rasas (sabores)*** — Śrīmad-bhāgavatam 10.2.27
sa-catuḥ-mukhāḥ
así como el Señor Brahmā, que tiene cuatro cabezas — Śrīmad-bhāgavatam 10.4.42
catuḥ-viṁśatibhiḥ
veinticuatro en total — Śrīmad-bhāgavatam 10.13.52
śrī-catuḥ-vyūha-madhye
en el grupo de cuatro expansiones (Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha) — CC Ādi-līlā 1.8, CC Ādi-līlā 5.13
catuḥ-yuge
en ciclos de cuatro eras — CC Ādi-līlā 3.8
en el ciclo de cuatro eras — CC Ādi-līlā 3.10
catuḥ-yuga
ciclos de cuatro eras — CC Ādi-līlā 3.9
catuḥ-vidha
cuatro formas — CC Ādi-līlā 3.17
cuatro clases — CC Ādi-līlā 4.42
cuatro clases de — CC Ādi-līlā 17.275
catuḥ-vyūha
las cuatro expansiones — CC Ādi-līlā 4.11-12
catuḥ-vyūha haiñā
expandiéndose en cuatro maravillosas formas. — CC Ādi-līlā 5.23
sarva-catuḥ-vyūha
de todos los demás grupos de cuatro expansiones — CC Ādi-līlā 5.24
dvitīya catuḥ-vyūha
la segunda expansión cuádruple — CC Ādi-līlā 5.41
catuḥ-dik
las cuatro direcciones — CC Madhya-līlā 1.276