Skip to main content

Word for Word Index

catuḥ-akṣaram
las cuatro sílabas (nā-rā-ya-ṇa).Śrīmad-bhāgavatam 6.2.8
catuḥ-yuga-ante
al final de cada ciclo de cuatro yugas (Satya, Tretā, Dvāpara y Kali) — Śrīmad-bhāgavatam 8.14.4
catuḥ-aṅgiṇīm
cuatro divisiones defensivas. — Śrīmad-bhāgavatam 1.10.32
catuḥ-aṅgulaiḥ
que mide cuatro dedos — Śrīmad-bhāgavatam 3.11.9
bhagavataḥ catuḥ-mūrteḥ
la Suprema Personalidad de Dios, que Se expande en cuatro — Śrīmad-bhāgavatam 5.17.16
catuḥ-mukuṭa-koṭi-bhiḥ
con las puntas de sus cuatro coronas — Śrīmad-bhāgavatam 10.13.62
catuḥ-bhujam
con cuatro manos — Śrīmad-bhāgavatam 2.2.8, Śrīmad-bhāgavatam 2.9.16
cuatro brazos. — Śrīmad-bhāgavatam 4.8.47, Śrīmad-bhāgavatam 10.3.30
con cuatro brazos — Śrīmad-bhāgavatam 10.3.9-10, CC Madhya-līlā 24.156
catuḥ-bhujau
con cuatro brazos — Śrīmad-bhāgavatam 4.12.20
catuḥ-bhujaḥ
el de cuatro manos (la Personalidad de Dios) — Śrīmad-bhāgavatam 1.7.52
y con cuatro brazos, con la caracola, el disco, la maza y la flor de loto. — Śrīmad-bhāgavatam 8.4.6
con cuatro brazos — Śrīmad-bhāgavatam 8.18.1
catuḥ-bhujāḥ
con cuatro brazos — Śrīmad-bhāgavatam 6.1.34-36
con cuatro brazos — Śrīmad-bhāgavatam 10.13.47-48
catuḥ-bāhu
al de cuatro brazos — Śrīmad-bhāgavatam 4.24.45-46
catuḥ-bāhuḥ
con cuatro brazos — Śrīmad-bhāgavatam 8.17.4
catuḥ-vidhāḥ
las entidades vivientes nacidas de embriones, huevos, transpiración o semillas — Śrīmad-bhāgavatam 2.10.37-40
catuḥ-vidham
en cuatro divisiones. — Śrīmad-bhāgavatam 1.4.19
en cuatro divisiones — Śrīmad-bhāgavatam 3.32.37
cuatro clases de — Śrīmad-bhāgavatam 4.19.9, Śrīmad-bhāgavatam 4.24.64
catuḥ
bāhum–de cuatro manos — Śrīmad-bhāgavatam 1.12.9
cuatro — Śrīmad-bhāgavatam 1.15.22-23, Śrīmad-bhāgavatam 2.9.11
cuatro, a saber prakṛti, puruṣa, mahat y el ego — Śrīmad-bhāgavatam 2.9.17
cuatro — Śrīmad-bhāgavatam 3.8.12
catuḥ-padām
de aquellos que tienen cuatro piernas — Śrīmad-bhāgavatam 1.13.47
catuḥ-pada
eres de cuatro patas — Śrīmad-bhāgavatam 1.17.12
catuḥ-vidhaḥ
cuatro clases de. — Śrīmad-bhāgavatam 1.17.38
de cuatro clases de entidades vivientes — Śrīmad-bhāgavatam 8.5.32
catuḥ-sanaḥ
los cuatro solteros de nombres Sanat-kumāra, Sanaka, Sanandana y Sanātana — Śrīmad-bhāgavatam 2.7.5
catuḥ-yugam
cuatro milenios — Śrīmad-bhāgavatam 3.11.18
catuḥ-pāt
cuatro dimensiones completas — Śrīmad-bhāgavatam 3.11.21
catuḥ-daśa
catorce. — Śrīmad-bhāgavatam 3.11.23, Śrīmad-bhāgavatam 4.24.67
catuḥ-mukhāt
de las cuatro bocas — Śrīmad-bhāgavatam 3.12.34
catuḥ-viṁśatikam
que consta de veinticuatro elementos — Śrīmad-bhāgavatam 3.26.11
catuḥ-dhā
que tienen cuatro aspectos — Śrīmad-bhāgavatam 3.26.14
catuḥ-pādaḥ
de cuatro patas — Śrīmad-bhāgavatam 3.29.30
catuḥ-pādam
con cuatro piernas — Śrīmad-bhāgavatam 4.29.2
en cuatro partes — Śrīmad-bhāgavatam 8.14.5
catuḥ-padaḥ
los de cuatro piernas (bueyes). — Śrīmad-bhāgavatam 5.1.14