Skip to main content

Word for Word Index

tat-caraṇa-sannikarṣa-abhirataḥ
el que está siempre ocupado en el servicio a los pies de loto del Señor Rāmacandra — Śrīmad-bhāgavatam 5.19.1
tvat-caraṇa-abja-reṇubhiḥ
por el polvo de tus pies de loto — Śrīmad-bhāgavatam 5.13.22
advaita-caraṇa
y los pies de loto de Śrī Advaita Prabhu — CC Madhya-līlā 8.310
śrī-caitanya-nityānanda-advaita-caraṇa
los pies de loto del Señor Śrī Caitanya Mahāprabhu, el Señor Nityānanda y Advaita Prabhu — CC Madhya-līlā 24.354
caraṇa-ambhoja
de los pies de loto — Śrīmad-bhāgavatam 9.9.14
a los pies de loto — CC Antya-līlā 7.1
caraṇa-ambhojam
los pies de loto de la Personalidad de Dios localizada — Śrīmad-bhāgavatam 1.6.16
pies de loto — Śrīmad-bhāgavatam 3.21.11, Śrīmad-bhāgavatam 8.12.6
a los pies de loto del Señor — Śrīmad-bhāgavatam 9.13.9
giridhara-caraṇa-ambhojam
los pies de loto del Señor Giridhārī — CC Antya-līlā 20.156
caraṇa-ambhojām
con pies de loto — Śrīmad-bhāgavatam 3.20.29
caraṇa-ambu-ruham
pies de loto — CC Ādi-līlā 4.173, CC Antya-līlā 7.40
pies de loto — CC Madhya-līlā 8.219, CC Madhya-līlā 18.65
caraṇa-ambuja
pies de loto — Śrīmad-bhāgavatam 3.9.5
de los pies de loto — Śrīmad-bhāgavatam 4.20.24
caraṇa-ambuja-āsavam
en el néctar de los pies de loto — Śrīmad-bhāgavatam 4.4.27
tvat-caraṇa-ambuja-anusevām
el servicio a los pies de loto de Tu Señoría — Śrīmad-bhāgavatam 6.9.39
caraṇa-ambujam
los pies de loto — Śrīmad-bhāgavatam 1.5.17
los pies de loto. — Śrīmad-bhāgavatam 1.15.46
a los pies de loto — Śrīmad-bhāgavatam 4.29.82
los pies de loto. — Śrīmad-bhāgavatam 7.6.4
caraṇa-ambujaḥ
Sus pies de loto. — Śrīmad-bhāgavatam 4.20.19
sva-caraṇa-amṛta
el néctar del refugio a Mis pies de loto — CC Madhya-līlā 22.39
caraṇa-antikam
al refugio de los pies de loto. — Śrīmad-bhāgavatam 6.16.29
caraṇa-anusevayā
por el servicio a los pies de loto — Śrīmad-bhāgavatam 5.15.7
caraṇa-anuśayana
entregarse a los pies de loto — Śrīmad-bhāgavatam 5.1.36
caraṇa-aravinda
pies de loto — Śrīmad-bhāgavatam 3.7.14, Śrīmad-bhāgavatam 5.9.3
los pies de loto — Śrīmad-bhāgavatam 5.1.27, CC Ādi-līlā 5.204
de los pies de loto — Śrīmad-bhāgavatam 5.17.2
śrīmat-caraṇa-aravinda
de los pies, que son como las más fragantes y hermosas flores de loto — Śrīmad-bhāgavatam 5.1.5
nija-ramaṇa-aruṇa-caraṇa-aravinda
en los rojizos pies de loto del Señor — Śrīmad-bhāgavatam 5.7.12
hari-guru-caraṇa-aravinda
a los pies de loto del Señor y de Su devoto — Śrīmad-bhāgavatam 5.14.1
caraṇa-aravinda-yugala
cuyos dos pies de loto — Śrīmad-bhāgavatam 6.16.25
govinda-caraṇa-aravinda
los pies de loto del Señor Govinda — CC Antya-līlā 13.130
caraṇa-aravindam
pies de loto — Śrīmad-bhāgavatam 3.15.21, Śrīmad-bhāgavatam 6.3.29
en los pies de loto — Śrīmad-bhāgavatam 3.28.21
en los pies de loto. — Śrīmad-bhāgavatam 3.28.22
los pies de loto — Śrīmad-bhāgavatam 3.31.12
hareḥ caraṇa-aravindam
los pies de loto del Señor — Śrīmad-bhāgavatam 5.20.20
tvat-caraṇa-aravindayoḥ
a Tus pies de loto — Śrīmad-bhāgavatam 10.2.37