Skip to main content

Word for Word Index

candra-arkau
a la Luna y al Sol — Śrīmad-bhāgavatam 8.9.26
candra-arkābhyām
por el Sol y la Luna — Śrīmad-bhāgavatam 8.9.24
candra-aṁśu
como los rayos de la Luna — Śrīmad-bhāgavatam 7.8.19-22
candra-lalāma
Śiva — Śrīmad-bhāgavatam 3.16.9
candra-lekhām
coronado con una media luna — Śrīmad-bhāgavatam 4.6.36
candra
la Luna — Śrīmad-bhāgavatam 4.12.25, CC Ādi-līlā 1.97
candra-vasā
Candravasā — Śrīmad-bhāgavatam 5.19.17-18
candra-śuklaḥ
Candraśukla — Śrīmad-bhāgavatam 5.19.29-30
candra-maṇḍala-cāruṇā
tan hermosa como el círculo lunar — Śrīmad-bhāgavatam 6.7.2-8
śata-candra
con círculos brillantes como cien lunas — Śrīmad-bhāgavatam 6.8.26
śata-candra-vartmabhiḥ
con las maniobras de su espada y su escudo, marcado con cien lunas — Śrīmad-bhāgavatam 7.8.28
candra-āditya-uparāge
en el momento de un eclipse lunar o solar — Śrīmad-bhāgavatam 7.14.20-23
candra-pāṇḍuraḥ
tan blanco como la luna — Śrīmad-bhāgavatam 8.8.3
candra-mauliḥ
que lleva en la frente el emblema de la Luna — Śrīmad-bhāgavatam 8.18.28
śata-candra-yuktaḥ
con un escudo adornado con cientos de lunas — Śrīmad-bhāgavatam 8.20.31
candra-varcasām
tan brillantes como la luna — Śrīmad-bhāgavatam 9.15.5-6