Skip to main content

Word for Word Index

calilā
Se movieron — CC Madhya-līlā 13.178
partió para ir — CC Madhya-līlā 16.130
comenzó a caminar — CC Madhya-līlā 17.24
Se marchó — CC Madhya-līlā 18.210
ha ido — CC Madhya-līlā 19.32
partieron. — CC Madhya-līlā 19.243
echó a andar — CC Madhya-līlā 25.164
Se puso en camino — CC Madhya-līlā 25.184
regresaron — CC Antya-līlā 1.93
él salió — CC Antya-līlā 6.166
Él siguió adelante. — CC Antya-līlā 13.81
se encaminó — CC Antya-līlā 14.90
dakṣiṇe calilā
partió hacia el sur de la India — CC Madhya-līlā 9.173
calilā nīlācale
partió hacia Jagannātha Purī — CC Madhya-līlā 9.174
uṭhiyā calilā
Se levantó y partió — CC Madhya-līlā 9.339
Se levantó dispuesto a marcharse. — CC Antya-līlā 2.133
se levantó y se fue — CC Antya-līlā 3.117
Se levantó y Se fue — CC Antya-līlā 3.156, CC Antya-līlā 4.50
se levantó dispuesto a marcharse — CC Antya-līlā 3.203
vāsāte calilā
partieron hacia sus alojamientos — CC Madhya-līlā 11.184
gauḍe calilā
regresaron a Bengala — CC Madhya-līlā 16.76
gauḍere calilā
regresaron a Bengala. — CC Madhya-līlā 16.86
calilā prabhu
el Señor partió — CC Madhya-līlā 16.118
pṛthak calilā
continuó solo — CC Madhya-līlā 16.136
mathurā calilā
partió hacia Mathurā — CC Madhya-līlā 17.146, CC Antya-līlā 4.232
calilā vṛndāvana
partió hacia Vṛndāvana. — CC Madhya-līlā 19.30
vṛndāvana calilā prabhu
Śrī Caitanya Mahāprabhu ha partido hacia Vṛndāvana — CC Madhya-līlā 19.31
calilā ekalā
comenzó a viajar solo — CC Madhya-līlā 20.36
vṛndāvanere calilā
partió hacia Vṛndāvana. — CC Madhya-līlā 25.185
fue hacia Vṛndāvana — CC Madhya-līlā 25.201
se pathe calilā
siguieron ese camino. — CC Madhya-līlā 25.209
nīlādri calilā
regresó a Jagannātha Purī — CC Madhya-līlā 25.222
gosāñi calilā
Śrī Caitanya Mahāprabhu se fue del lugar — CC Antya-līlā 1.53
madhyāhne calilā
fue a cumplir con Sus deberes del mediodía — CC Antya-līlā 3.20
dhāñā calilā
echó a correr. — CC Antya-līlā 14.85
echó a correr a toda prisa — CC Antya-līlā 18.28, CC Antya-līlā 19.86
vahiyā calilā
cargó. — CC Antya-līlā 13.94
calilā dhāñā
echó a correr — CC Antya-līlā 17.61
nā calilā
no te agitaste — CC Antya-līlā 7.161
no se perturbó — CC Antya-līlā 7.162

Filter by hierarchy