Skip to main content

Word for Word Index

praṇaya-bāṣpa-niruddha-avaloka-nayanaḥ
brotar lágrimas de amor en los ojos, impidiendo la visión — Śrīmad-bhāgavatam 5.7.12
bāṣpa-ogham
lágrimas de emoción — Śrīmad-bhāgavatam 1.13.6
bāṣpa
respirando con dificultad — Śrīmad-bhāgavatam 1.15.4
con lágrimas — Śrīmad-bhāgavatam 4.9.46, Śrīmad-bhāgavatam 9.10.47
de lágrimas — Śrīmad-bhāgavatam 6.14.53
por las lágrimas — CC Madhya-līlā 14.181
lágrimas — CC Antya-līlā 13.127
bāṣpa-kalayā
lágrimas en los ojos — Śrīmad-bhāgavatam 3.15.25
por un torrente de lágrimas — Śrīmad-bhāgavatam 3.28.34
con lágrimas en los ojos — Śrīmad-bhāgavatam 4.7.11, CC Madhya-līlā 24.88, CC Madhya-līlā 24.157
con un torrente de lágrimas — Śrīmad-bhāgavatam 4.12.18
con lágrimas — Śrīmad-bhāgavatam 5.17.2
bāṣpa-kalām
lágrimas — Śrīmad-bhāgavatam 3.22.25
sollozando — Śrīmad-bhāgavatam 4.8.16
bāṣpa-viklavaḥ
con la voz ahogada por la emoción — Śrīmad-bhāgavatam 4.20.21
bāṣpa-kalā-uparodhataḥ
debido a que lloraba con los ojos llenos de lágrimas — Śrīmad-bhāgavatam 6.14.50-51
bāṣpa-kala-ākula-īkṣaṇaḥ
cuyos ojos estaban llenos de lágrimas — Śrīmad-bhāgavatam 8.23.1
bāṣpa-locanaḥ
con lágrimas en los ojos — Śrīmad-bhāgavatam 9.10.39-40
bāṣpa-pūra
grupos de lágrimas — CC Ādi-līlā 4.203