Skip to main content

Word for Word Index

andha-buddhiḥ
que están bajo la influencia de la ilusión y son ciegos en cuanto a conocimiento espiritual — Śrīmad-bhāgavatam 5.10.20
artha-buddhiḥ
llevado del egoísmo — Śrīmad-bhāgavatam 6.18.71
ati-kṛpaṇa-buddhiḥ
cuya inteligencia es torpe debido a que no utilizan correctamente sus facultades — Śrīmad-bhāgavatam 5.14.31
bheda-buddhiḥ
el sentido de las diferencias — Śrīmad-bhāgavatam 4.24.61
buddhiḥ
inteligencia — Bg. 2.39, Bg. 2.41, Bg. 2.53, Bg. 2.65, Bg. 3.1, Bg. 3.42, Bg. 5.27-28, Bg. 7.4, Bg. 7.10, Bg. 10.4-5, Bg. 13.6-7, Bg. 18.17, Bg. 18.31, Bg. 18.32, Śrīmad-bhāgavatam 1.11.38, Śrīmad-bhāgavatam 1.18.16, Śrīmad-bhāgavatam 2.5.31, Śrīmad-bhāgavatam 2.10.32
inteligencia. — Śrīmad-bhāgavatam 2.2.1
inteligencia — Śrīmad-bhāgavatam 3.26.14, Śrīmad-bhāgavatam 3.26.61, Śrīmad-bhāgavatam 3.31.33, Śrīmad-bhāgavatam 4.22.38, Śrīmad-bhāgavatam 5.20.6, Śrīmad-bhāgavatam 7.1.21, Śrīmad-bhāgavatam 7.12.22, CC Ādi-līlā 5.87, CC Madhya-līlā 22.88-90
Buddhi — Śrīmad-bhāgavatam 4.1.49-52
inteligencia aguda — Śrīmad-bhāgavatam 5.19.7
cuya inteligencia — Śrīmad-bhāgavatam 5.26.38
la inteligencia — Śrīmad-bhāgavatam 6.5.14, Śrīmad-bhāgavatam 6.10.12, Śrīmad-bhāgavatam 7.5.6, Śrīmad-bhāgavatam 7.5.50, CC Ādi-līlā 2.55
su inteligencia — Śrīmad-bhāgavatam 6.13.16, Śrīmad-bhāgavatam 8.4.10
la inteligencia — Śrīmad-bhāgavatam 10.1.15
vyavasāya-buddhiḥ
con inteligencia fija — Śrīmad-bhāgavatam 2.2.3
śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ
nombres de trece hijas de Dakṣa — Śrīmad-bhāgavatam 4.1.49-52
vidyā-buddhiḥ
educación e inteligencia materialistas — Śrīmad-bhāgavatam 4.2.24
ātma-buddhiḥ
que considera que esas cosas materiales son el ātma, el ser — Śrīmad-bhāgavatam 5.13.4
paśu-buddhiḥ
el concepto animal de la vida («yo soy el Supremo, y todos somos Dios») — Śrīmad-bhāgavatam 7.5.12
ātma-para-buddhiḥ
el concepto de lo propio y lo ajeno — Śrīmad-bhāgavatam 7.9.31
ātma-devatā-buddhiḥ
considerar como el ser o los semidioses — Śrīmad-bhāgavatam 7.11.8-12
buddhiḥ manaḥ
la inteligencia y la mente — Śrīmad-bhāgavatam 8.3.22-24