Skip to main content

Word for Word Index

buddhi-agocara
más allá de nuestra imaginación — CC Madhya-līlā 18.120
buddhi-anumeya-lakṣaṇaiḥ
con verdadera inteligencia y con esas características — Śrīmad-bhāgavatam 10.3.15-17
buddhi-avastham
posición de especulación mental — Śrīmad-bhāgavatam 4.7.26
buddhi-avasthānaḥ
los estados de conciencia material — Śrīmad-bhāgavatam 3.27.10
buddhi-bala-udayam
tenga inteligencia y fuerza física — Śrīmad-bhāgavatam 10.1.48
buddhi-bhedam
perturbación de la inteligencia — Bg. 3.26
buddhi-bhedaḥ
contaminación de la inteligencia — Śrīmad-bhāgavatam 7.5.10
buddhi-bhraṁśaḥ
esos disfrutes atraen la inteligencia — Śrīmad-bhāgavatam 10.10.8
buddhi-mana
mi mente y mi inteligencia. — CC Antya-līlā 11.22
manuṣya-buddhi
considerar un ser humano corriente — CC Antya-līlā 10.19
buddhi-yogāt
a fuerza de conciencia de Kṛṣṇa — Bg. 2.49
buddhi-yuktaḥ
aquel que está dedicado al servicio devocional — Bg. 2.50
buddhi-yuktāḥ
estando dedicados al servicio devocional — Bg. 2.51
buddhi-nāśaḥ
pérdida de la inteligencia — Bg. 2.63
buddhi-nāśat
y de la pérdida de la inteligencia — Bg. 2.63
buddhi-mān
es inteligente — Bg. 4.18
inteligente — Bg. 15.20
la persona inteligente — CC Ādi-līlā 1.59
muy sabio — CC Madhya-līlā 23.71
buddhi
mediante la inteligencia — Bg. 6.20-23
la inteligencia — Bg. 18.37, CC Ādi-līlā 17.257
cultivo de conocimiento — Śrīmad-bhāgavatam 1.5.22
inteligencia — Śrīmad-bhāgavatam 1.14.10, Śrīmad-bhāgavatam 2.1.18
inteligencia — Śrīmad-bhāgavatam 3.26.29, Śrīmad-bhāgavatam 4.29.70, Śrīmad-bhāgavatam 7.9.9, CC Ādi-līlā 16.89, CC Ādi-līlā 16.97, CC Madhya-līlā 24.11, CC Madhya-līlā 24.186
la inteligencia — Śrīmad-bhāgavatam 3.27.14, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 6.16.23, CC Madhya-līlā 22.29, CC Madhya-līlā 24.196, CC Antya-līlā 2.94
de actividades intelectuales — Śrīmad-bhāgavatam 4.9.15
por la inteligencia — Śrīmad-bhāgavatam 5.2.18
de la inteligencia — Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.5.9
de inteligencia — Śrīmad-bhāgavatam 7.7.26
e inteligencia — CC Madhya-līlā 16.262
aceptación — CC Madhya-līlā 25.79
buddhi-saṁyogam
resurgimiento de la conciencia — Bg. 6.43
buddhi-matām
de los inteligentes — Bg. 7.10
buddhi-yogam
verdadera inteligencia — Bg. 10.10
actividades devocionales — Bg. 18.57
verdadera inteligencia — CC Ādi-līlā 1.49, CC Madhya-līlā 24.173, CC Madhya-līlā 24.192
buddhi-ādibhiḥ
mediante la inteligencia — Śrīmad-bhāgavatam 2.2.35
pūruṣa-buddhi-sākṣiṇām
de los que están siempre absortos en pensar en el Señor Supremo — Śrīmad-bhāgavatam 4.3.21
deha-vāk-buddhi-jam
cometidos con el cuerpo, las palabras y la inteligencia — Śrīmad-bhāgavatam 6.1.13-14
buddhi-sārathiḥ
con la ayuda de la inteligencia, el auriga — Śrīmad-bhāgavatam 8.17.2-3