Skip to main content

Word for Word Index

brahma-sukha-anubhūtyā
con Kṛṣṇa, la fuente de brahma-sukha (Kṛṣṇa es Parabrahman, y de Él se origina Su refulgencia personal) — Śrīmad-bhāgavatam 10.12.7-11
brahma-bhāvena
sabiendo que Yo soy la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.3.45
brahma
la Verdad Absoluta — Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.6.37, Śrīmad-bhāgavatam 7.12.16, Śrīmad-bhāgavatam 10.13.61, CC Ādi-līlā 7.111, CC Madhya-līlā 24.11, CC Madhya-līlā 24.12, CC Madhya-līlā 25.54, CC Antya-līlā 2.98
el Señor Brahmā — Śrīmad-bhāgavatam 4.1.15, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.22, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 8.8.27, Śrīmad-bhāgavatam 10.2.42, CC Madhya-līlā 25.80
eres conocido con el nombre de Brahman — Śrīmad-bhāgavatam 10.3.24
civilización brahmínica — Śrīmad-bhāgavatam 10.4.39
Kṛṣṇa — Śrīmad-bhāgavatam 10.13.22
brahma-vidām
de todos los brāhmaṇas, de las personas que comprenden qué es Brahman (brahma jānātīti brāhmaṇaḥ)Śrīmad-bhāgavatam 10.8.6
de personas que poseen pleno conocimiento del Brahman, de la Realidad Trascendental — Śrīmad-bhāgavatam 10.11.57
brahma-vādinaḥ
que mantienen la cultura brahmínica, centrada en Viṣṇu — Śrīmad-bhāgavatam 10.4.40
brahma-hā iva
como el que mata a un brāhmaṇaŚrīmad-bhāgavatam 10.4.16
brahma-hiṁsām
persecución de los brāhmaṇasŚrīmad-bhāgavatam 10.4.43
para-brahma
de la Verdad Absoluta Suprema — Śrīmad-bhāgavatam 10.13.55
brahmā
el Señor Brahmā — Śrīmad-bhāgavatam 3.22.2, Śrīmad-bhāgavatam 3.24.12, Śrīmad-bhāgavatam 3.26.69, Śrīmad-bhāgavatam 4.7.14, Śrīmad-bhāgavatam 4.15.9-10, Śrīmad-bhāgavatam 4.15.16, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 7.9.3, Śrīmad-bhāgavatam 7.10.25, Śrīmad-bhāgavatam 7.10.62, Śrīmad-bhāgavatam 8.7.45, Śrīmad-bhāgavatam 8.23.20-21, Śrīmad-bhāgavatam 8.23.26-27, Śrīmad-bhāgavatam 9.3.31, Śrīmad-bhāgavatam 9.14.13, Śrīmad-bhāgavatam 10.1.19, CC Ādi-līlā 1.67, CC Ādi-līlā 2.35, CC Ādi-līlā 2.48, CC Madhya-līlā 21.8, CC Madhya-līlā 21.10, CC Madhya-līlā 21.24, CC Madhya-līlā 21.36, CC Madhya-līlā 21.61, CC Madhya-līlā 21.62, CC Madhya-līlā 25.95
el semidiós supremo de cuatro cabezas — Śrīmad-bhāgavatam 10.2.25