Skip to main content

Word for Word Index

brahma-bandhuṣu
a un brāhmaṇa incompetente — Śrīmad-bhāgavatam 4.7.13
brahma-bhūtaḥ
estando liberado — Śrīmad-bhāgavatam 4.23.13
brahma
los VedasBg. 3.15, Śrīmad-bhāgavatam 4.2.30
la Verdad Absoluta — Śrīmad-bhāgavatam 3.21.8, Śrīmad-bhāgavatam 3.32.31, Śrīmad-bhāgavatam 4.6.37, Śrīmad-bhāgavatam 7.12.16, Śrīmad-bhāgavatam 10.13.61, CC Ādi-līlā 7.111, CC Madhya-līlā 24.11, CC Madhya-līlā 24.12, CC Madhya-līlā 25.54, CC Antya-līlā 2.98
Brahman — Śrīmad-bhāgavatam 3.24.10, Śrīmad-bhāgavatam 3.26.11, Śrīmad-bhāgavatam 3.32.12-15, Śrīmad-bhāgavatam 3.32.26, Śrīmad-bhāgavatam 3.33.8, Śrīmad-bhāgavatam 3.33.30, Śrīmad-bhāgavatam 4.9.16, Śrīmad-bhāgavatam 4.30.20, CC Ādi-līlā 2.10, CC Ādi-līlā 2.11, CC Ādi-līlā 2.12, CC Ādi-līlā 2.14, CC Ādi-līlā 2.15, CC Ādi-līlā 2.63, CC Ādi-līlā 2.65, CC Madhya-līlā 24.74, CC Madhya-līlā 24.81
el Señor Brahmā — Śrīmad-bhāgavatam 4.1.15, Śrīmad-bhāgavatam 4.1.26-27, Śrīmad-bhāgavatam 4.7.22, Śrīmad-bhāgavatam 6.13.2, Śrīmad-bhāgavatam 8.7.12, Śrīmad-bhāgavatam 8.8.27, Śrīmad-bhāgavatam 10.2.42, CC Madhya-līlā 25.80
Veda — Śrīmad-bhāgavatam 4.2.32
sin cambio — Śrīmad-bhāgavatam 4.6.42
el Absoluto — Śrīmad-bhāgavatam 4.7.35
los Vedas personificados — Śrīmad-bhāgavatam 4.7.40
la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.8.76
el Brahman Supremo, la Personalidad de Dios — Śrīmad-bhāgavatam 4.8.78
ilimitada — Śrīmad-bhāgavatam 4.11.14
espíritu — Śrīmad-bhāgavatam 4.13.8-9, Śrīmad-bhāgavatam 4.16.25, Śrīmad-bhāgavatam 4.20.10
poder espiritual — Śrīmad-bhāgavatam 4.14.41
por el Señor Brahmā — Śrīmad-bhāgavatam 4.19.4
védicos — Śrīmad-bhāgavatam 4.21.5
la cultura brahmínica — Śrīmad-bhāgavatam 4.21.42
cultura brahmínica — Śrīmad-bhāgavatam 4.21.52
el Brahman impersonal — Śrīmad-bhāgavatam 4.24.60, CC Ādi-līlā 1.3, CC Ādi-līlā 2.5, CC Ādi-līlā 2.6, CC Ādi-līlā 2.60
Absoluto — Śrīmad-bhāgavatam 4.28.42
brahma-vādinām
de los devotos que predican las glorias del Señor. — Śrīmad-bhāgavatam 4.16.17
brahma-kulam
los descendientes de los brāhmaṇas y vaiṣṇavasŚrīmad-bhāgavatam 4.21.39
la clase brahmínica — Śrīmad-bhāgavatam 4.21.44
brahma-ṛṣayaḥ
grandes sabios con conocimiento espiritual — Śrīmad-bhāgavatam 4.1.40
¡oh, sabios entre los brāhmaṇas! — Śrīmad-bhāgavatam 4.2.9
los brahmarṣisŚrīmad-bhāgavatam 4.3.4
brahma-ghoṣeṇa
con el canto de mantras védicos — Śrīmad-bhāgavatam 4.9.39-40
brahma-ādayaḥ
Brahmā y otros — Śrīmad-bhāgavatam 4.1.54-55, Śrīmad-bhāgavatam 4.4.16
el Señor Brahmā, etc. — Śrīmad-bhāgavatam 4.7.30
brahma-vidām
de las personas versadas en conocimiento espiritual — Śrīmad-bhāgavatam 4.1.17
brahma-dhruk
indigno de ser brāhmaṇaŚrīmad-bhāgavatam 4.4.30
brahma-vādibhiḥ
por brāhmaṇas impersonalistas — Śrīmad-bhāgavatam 4.1.62
por los brāhmaṇas expertos en la celebración de sacrificios. — Śrīmad-bhāgavatam 4.13.25
apegados a los rituales védicos — Śrīmad-bhāgavatam 4.15.11
por los paladines de la Verdad Absoluta — Śrīmad-bhāgavatam 4.30.20
brahma-daṇḍa
por la maldición de los brāhmaṇasŚrīmad-bhāgavatam 4.21.46
brahma-daṇḍam
el castigo de un brāhmaṇaŚrīmad-bhāgavatam 4.2.27
la maldición de un brāhmaṇaŚrīmad-bhāgavatam 4.13.22
brahma-varcasvī
muy poderoso espiritualmente — Śrīmad-bhāgavatam 4.1.3