Skip to main content

Word for Word Index

brahma-akṣaram
letras trascendentales — Śrīmad-bhāgavatam 2.1.17
brahma
absoluto — Bg. 8.13, Śrīmad-bhāgavatam 2.1.17, Śrīmad-bhāgavatam 2.10.36
el Absoluto — Bg. 13.31, Śrīmad-bhāgavatam 1.5.4, Śrīmad-bhāgavatam 2.7.47
los brāhmaṇasŚrīmad-bhāgavatam 2.1.37
Brahmaloka — Śrīmad-bhāgavatam 2.2.24
los VedasŚrīmad-bhāgavatam 2.2.34
el absoluto — Śrīmad-bhāgavatam 2.3.2-7
constituye los brāhmaṇasŚrīmad-bhāgavatam 2.5.37
sammitam–siguiendo los Vedas exactamente — Śrīmad-bhāgavatam 2.8.28
Verdad Absoluta — Śrīmad-bhāgavatam 2.9.45, CC Madhya-līlā 9.30
Ser — Śrīmad-bhāgavatam 2.10.7
brahma-sammitam
aprobado como la esencia de los VedasŚrīmad-bhāgavatam 2.1.8
brahma-vidām
por aquellos que están en el plano trascendental — Śrīmad-bhāgavatam 2.2.25
brahma-gatim
hacia la existencia espiritual — Śrīmad-bhāgavatam 2.4.16
brahma-vit-tama
¡oh, Nārada, el mejor conocedor de conocimiento trascendental! — Śrīmad-bhāgavatam 2.5.32
brahma-dhruk
la última verdad en Brahman — Śrīmad-bhāgavatam 2.7.22
brahma-rātah
Śukadeva Gosvāmī — Śrīmad-bhāgavatam 2.8.27
brahma-kalpe
el milenio en el que Brahmā fue generado por vez primera — Śrīmad-bhāgavatam 2.8.28
brahmā uvāca
el Señor Brahmā dijo — Śrīmad-bhāgavatam 2.5.9, Śrīmad-bhāgavatam 2.6.1, Śrīmad-bhāgavatam 2.7.1, Śrīmad-bhāgavatam 2.9.25