Skip to main content

Word for Word Index

brāhma-astram
el arma suprema — Śrīmad-bhāgavatam 1.7.29
brahma-bandhoḥ
de un brāhmaṇa degradado — Śrīmad-bhāgavatam 1.7.16
brahma-bandhum
un pariente de un brāhmaṇaŚrīmad-bhāgavatam 1.7.35
brahma-bandhuḥ
el pariente de un brāhmaṇaŚrīmad-bhāgavatam 1.7.53-54
brahma-bandhūnām
de los parientes de un brāhmaṇaŚrīmad-bhāgavatam 1.7.57
brahma-bhūtam
cualitativamente igual al Absoluto Supremo — Śrīmad-bhāgavatam 1.18.26
brahma
el Supremo — Bg. 4.24, Bg. 5.6, Bg. 18.50, Śrīmad-bhāgavatam 1.15.44
el Absoluto — Bg. 13.31, Śrīmad-bhāgavatam 1.5.4, Śrīmad-bhāgavatam 2.7.47
el conocimiento védico — Śrīmad-bhāgavatam 1.1.1
la Verdad Absoluta — Śrīmad-bhāgavatam 1.2.24, CC Madhya-līlā 6.149, CC Madhya-līlā 8.266, CC Madhya-līlā 20.359, CC Madhya-līlā 25.148
trascendental — Śrīmad-bhāgavatam 1.6.32
brahma iti
conocida como Brahman — Śrīmad-bhāgavatam 1.2.11
brahma-druhaḥ
desobedeciendo las órdenes de los brāhmaṇasŚrīmad-bhāgavatam 1.3.20
brahma-darśanam
el proceso de ver al Absoluto. — Śrīmad-bhāgavatam 1.3.33
brahma-sammitam
encarnación del Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 1.3.40
brahma-varcasya
of the Vedāntists — Śrīmad-bhāgavatam 1.4.30
brahma-kule
en la escuela de los brāhmaṇasŚrīmad-bhāgavatam 1.6.8
en la familia del brāhmaṇaŚrīmad-bhāgavatam 1.16.21
brahma-nadyām
en la ribera del río íntimamente relacionado con los Vedas, los brāhmaṇas, los santos y el Señor — Śrīmad-bhāgavatam 1.7.2
brahma-śiraḥ
la más alta o máxima (nuclear) — Śrīmad-bhāgavatam 1.7.19
suprema — Śrīmad-bhāgavatam 1.8.15
brahma-kulam
la orden de los brāhmaṇasŚrīmad-bhāgavatam 1.7.48
brahma-tejaḥ
la radiación del brahmāstraŚrīmad-bhāgavatam 1.8.17
brahma-ṛṣayaḥ
ṛṣis entre los brāhmaṇasŚrīmad-bhāgavatam 1.9.5
brahma-ghoṣeṇa
mediante el canto de los himnos de los VedasŚrīmad-bhāgavatam 1.11.18
brahma-śīrṣṇā
brahmāstra, el arma invencible — Śrīmad-bhāgavatam 1.12.1
brahma-sampattyā
por poseer bienes espirituales — Śrīmad-bhāgavatam 1.15.31
brahma-ādayaḥ
semidioses tales como Brahmā — Śrīmad-bhāgavatam 1.16.32-33
brahma-āvarte
lugar en el que se realiza sacrificio — Śrīmad-bhāgavatam 1.17.33
brahma-kopa
la furia de un brāhmaṇaŚrīmad-bhāgavatam 1.18.2
brahma-ṛṣeḥ
del sabio brāhmaṇaŚrīmad-bhāgavatam 1.18.30
brahma-kula
por la comunidad brāhmaṇaŚrīmad-bhāgavatam 1.19.3
brahmā
el abuelo de los seres vivientes — Śrīmad-bhāgavatam 1.3.2
en la orden de Brahman — Śrīmad-bhāgavatam 1.3.6