Skip to main content

Word for Word Index

bhṛtya-anuraktaḥ
muy inclinado a favorecer a Sus devotos — Śrīmad-bhāgavatam 4.9.18
sva-bhṛtya-artha-kṛtaḥ
en beneficio de sus sirvientes — Śrīmad-bhāgavatam 3.4.25
bhṛtya-vitrāsa-hā asi
Tú eres quien, por naturaleza, destruye los temores de Tus sirvientes — Śrīmad-bhāgavatam 10.3.28
nija-bhṛtya-bhāṣitam
las palabras de Su propio sirviente (Prahlāda Mahārāja, que había dicho que el Señor está en todas partes) — Śrīmad-bhāgavatam 7.8.17
dui bhṛtya
dos criados — CC Antya-līlā 6.259
brāhmaṇa-bhṛtya-ṭhāñi
del brāhmaṇa y el sirviente — CC Antya-līlā 6.270
caitanyera bhṛtya
los sirvientes de Śrī Caitanya Mahāprabhu. — CC Antya-līlā 10.102
bhṛtya
el servidor — Śrīmad-bhāgavatam 2.9.16
a Su devoto — Śrīmad-bhāgavatam 3.28.17
hacia los devotos — Śrīmad-bhāgavatam 3.28.29
sirviente — Śrīmad-bhāgavatam 4.9.1, CC Ādi-līlā 5.161, CC Ādi-līlā 10.17, CC Ādi-līlā 10.37, CC Ādi-līlā 10.41, CC Ādi-līlā 10.54, CC Ādi-līlā 10.91, CC Ādi-līlā 10.149, CC Madhya-līlā 16.273
sirvientes — Śrīmad-bhāgavatam 4.17.2, Śrīmad-bhāgavatam 6.15.21-23, Śrīmad-bhāgavatam 7.7.44, CC Ādi-līlā 5.142, CC Ādi-līlā 10.61, CC Madhya-līlā 16.177
sirvientes y sirvientas — Śrīmad-bhāgavatam 7.6.11-13
sirviente — CC Madhya-līlā 8.55, CC Madhya-līlā 10.148, CC Madhya-līlā 17.17, CC Antya-līlā 6.202, CC Antya-līlā 12.27
sirvientes — CC Madhya-līlā 10.55, CC Madhya-līlā 17.98, CC Madhya-līlā 18.20, CC Antya-līlā 6.150
el sirviente personal — CC Madhya-līlā 11.77
el sirviente — CC Madhya-līlā 11.187
el sirviente — CC Madhya-līlā 15.166, CC Madhya-līlā 15.236
un sirviente — CC Antya-līlā 6.142
los sirvientes — CC Antya-līlā 6.267
sva-bhṛtya
para aquellos que dependen de Tí — Śrīmad-bhāgavatam 3.25.11
de Tus sirvientes puros — Śrīmad-bhāgavatam 7.9.29
bhṛtya-vatsalam
de la Suprema Personalidad de Dios, que es muy bondadoso con Sus devotos — Śrīmad-bhāgavatam 4.8.22
bhṛtya-varga
de Sus devotos — Śrīmad-bhāgavatam 4.31.22
bhṛtya-bhṛtyānām
de los sirvientes de los sirvientes — Śrīmad-bhāgavatam 6.17.27
nija-bhṛtya-pārśvam
a la compañía de Tu fiel sirviente, Tu devoto. — Śrīmad-bhāgavatam 7.9.24
bhṛtya-sevām
el servicio de Tu devoto puro. — Śrīmad-bhāgavatam 7.9.28
bhṛtya-lakṣaṇa-jijñāsuḥ
con el deseo de manifestar las características de un devoto puro — Śrīmad-bhāgavatam 7.10.3
bhṛtya-kāma-kṛt
que siempre está dispuesto a satisfacer los deseos de Sus sirvientes — Śrīmad-bhāgavatam 8.8.37
tat-bhṛtya
de los sirvientes de Kṛṣṇa — Śrīmad-bhāgavatam 9.4.18-20
de los sirvientes del Señor — CC Madhya-līlā 22.137-139
bhṛtya-rakṣāyām
para la protección de Sus sirvientes — Śrīmad-bhāgavatam 9.4.48
bhṛtya-vaśyatā
Su cualidad trascendental de subordinarse a Su devoto o servidor — Śrīmad-bhāgavatam 10.9.19
bhṛtya-vaśyatām
cómo está dispuesto a cumplir las órdenes de Sus sirvientes, de Sus devotos — Śrīmad-bhāgavatam 10.11.9
bhṛtya-līlā
pasatiempos como sirviente — CC Ādi-līlā 5.135
bhṛtya kari’
considerándose un sirviente — CC Ādi-līlā 5.137
caitanya-bhṛtya
sirvientes de Śrī Caitanya Mahāprabhu — CC Ādi-līlā 10.81
bhṛtya-marma
sirviente muy íntimo — CC Ādi-līlā 11.23
nityānanda-priya-bhṛtya
otro amado sirviente de Nityānanda Prabhu — CC Ādi-līlā 11.31
nityānanda-bhṛtya
sirviente de Nityānanda Prabhu — CC Ādi-līlā 11.44