Skip to main content

Word for Word Index

bhūṣaṇa-aṅgam
de los adornos. — Śrīmad-bhāgavatam 3.2.12
los miembros de la cual eran los adornos. — CC Madhya-līlā 21.100
bhūṣaṇa-aṅghriḥ
con ajorcas en las piernas. — Śrīmad-bhāgavatam 4.5.6
sādhura bhūṣaṇa
el adorno de devotos. — CC Antya-līlā 4.129-130
mastaka-bhūṣaṇa
el adorno de su cabeza. — CC Antya-līlā 11.54
un adorno en mi cabeza — CC Antya-līlā 20.152
bhūṣaṇa
adorno — Śrīmad-bhāgavatam 3.2.12
adornos — Śrīmad-bhāgavatam 4.15.5, Śrīmad-bhāgavatam 6.8.32-33, Śrīmad-bhāgavatam 9.6.45-46
con alhajas — Śrīmad-bhāgavatam 5.3.3
ornamentos — Śrīmad-bhāgavatam 5.9.15, CC Ādi-līlā 3.46
decoración. — CC Ādi-līlā 4.183
ornamento — CC Ādi-līlā 14.14
adorno. — CC Madhya-līlā 2.94
los adornos. — CC Madhya-līlā 7.79
adornos — CC Madhya-līlā 10.47, CC Antya-līlā 13.131
adornos. — CC Madhya-līlā 14.186
de adornos — CC Madhya-līlā 21.100
el adorno — CC Madhya-līlā 21.105
de los ornamentos — CC Antya-līlā 17.28
bhūṣaṇa-bhūṣaṇaiḥ
cuyos cuerpos daban más belleza a sus adornos. — Śrīmad-bhāgavatam 9.11.31-34
kalpita-karṇa-bhūṣaṇa
de los pendientes en sus orejas — Śrīmad-bhāgavatam 10.6.5-6
dāsī-caraṇa-bhūṣaṇa
adornos de los pies de las sirvientas de Vṛndāvana. — CC Madhya-līlā 14.221
bhūṣaṇa-dhvanite
con el tintineo de sus alhajas — CC Antya-līlā 3.233
bhūṣaṇa-śiñjita
el sonido de los ornamentos — CC Antya-līlā 17.38