Skip to main content

Word for Word Index

bhārata-bhū-jayaḥ
una vida en la región de Bhārata-varṣa — Śrīmad-bhāgavatam 5.19.23
bhū-bhāraḥ
carga del mundo — Śrīmad-bhāgavatam 1.15.35
bhū-bhārān
la carga del mundo — Śrīmad-bhāgavatam 1.15.25-26
bhū-pa
¡oh, rey! — Śrīmad-bhāgavatam 1.9.22
bhū-tale
en la superficie de la Tierra — Śrīmad-bhāgavatam 1.17.8
en la Tierra — Śrīmad-bhāgavatam 4.25.12
en el suelo — Śrīmad-bhāgavatam 4.26.17
bhū-pātāla
bajo la Tierra — Śrīmad-bhāgavatam 2.8.15
bhū-dhara
¡oh, levantador de la Tierra! — Śrīmad-bhāgavatam 3.13.40
bhū-maṇḍalena
por el planeta Tierra — Śrīmad-bhāgavatam 3.13.41
bhū-maṇḍalam
toda la Tierra — Śrīmad-bhāgavatam 4.12.16
la Tierra entera — Śrīmad-bhāgavatam 4.18.29
el universo — Śrīmad-bhāgavatam 5.17.21
el gran universo — Śrīmad-bhāgavatam 6.16.48
bhū-patim
gobernante del mundo — Śrīmad-bhāgavatam 4.13.11
bhū-patiḥ
el rey — Śrīmad-bhāgavatam 4.18.12
bhū
del mundo — Śrīmad-bhāgavatam 4.23.25
de la tierra — Śrīmad-bhāgavatam 4.28.30
de este planeta Tierra — Śrīmad-bhāgavatam 5.26.40
la Tierra — Śrīmad-bhāgavatam 6.13.5
Bhūloka — Śrīmad-bhāgavatam 8.17.10
nacido — CC Ādi-līlā 2.30, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23
llamada bhūCC Ādi-līlā 5.27-28
tierra — CC Ādi-līlā 5.72
existencia atractiva — CC Madhya-līlā 9.30
bhū-sura-kulāt
del grupo de semidioses en la tierra (los brāhmaṇas) — Śrīmad-bhāgavatam 4.26.24
bhū-pāḥ
¡oh, reyes! — Śrīmad-bhāgavatam 4.31.17
bhū-saṁsthānam
la situación de la Tierra — Śrīmad-bhāgavatam 5.1.40
bhū-maṇḍala
del sistema planetario que recibe el nombre de Bhū-maṇḍala — Śrīmad-bhāgavatam 5.16.1
bhū-golaka-viśeṣam
la descripción concreta de Bhūloka — Śrīmad-bhāgavatam 5.16.4
bhū-golasya
del sistema planetario Bhūgolaka — Śrīmad-bhāgavatam 5.20.38
bhū-valayasya sanniveśaḥ
la estructura de todo el universo — Śrīmad-bhāgavatam 5.21.1
bhū-valayasya
de la esfera terrestre — Śrīmad-bhāgavatam 5.21.19
bhū-vivarāḥ
otros planetas — Śrīmad-bhāgavatam 5.24.7
bhū-golam
este universo — Śrīmad-bhāgavatam 5.25.12
la superficie de la Tierra — Śrīmad-bhāgavatam 10.8.37-39
bhū-talam
la superficie de la Tierra — Śrīmad-bhāgavatam 9.9.4
bhū-maṇḍalasya
de todo el planeta Tierra — Śrīmad-bhāgavatam 9.19.23
bhū-pāla
¡oh, rey! — CC Madhya-līlā 6.156, CC Madhya-līlā 20.115
bhū-dhāraṇa-śakti
el poder de sostener los planetas. — CC Madhya-līlā 20.371