Skip to main content

Word for Word Index

anya-bhāvaḥ
cualquier otra forma de conciencia — CC Madhya-līlā 17.138
vyudasta-anya-bhāvaḥ
estando liberado de toda otra atracción — CC Madhya-līlā 24.48
artha-bhāvaḥ
cuestiones de interés personal. — Śrīmad-bhāgavatam 9.6.52
bhakti-bhāvaḥ
situado en servicio devocional — Śrīmad-bhāgavatam 4.9.5
sva-bhāvaḥ
características — Bg. 2.7
intuición o naturaleza — Śrīmad-bhāgavatam 2.5.14
hábito — Śrīmad-bhāgavatam 2.10.41
la naturaleza — Śrīmad-bhāgavatam 7.2.49
la naturaleza material — Śrīmad-bhāgavatam 8.7.25
bhāvaḥ
duración — Bg. 2.16
naturaleza — Bg. 8.4, Bg. 8.20, Bg. 18.17
la naturaleza — Bg. 18.43
espíritu — Śrīmad-bhāgavatam 1.19.7
atracción espontánea — Śrīmad-bhāgavatam 2.3.11
existencia trascendental — Śrīmad-bhāgavatam 2.9.32
existencia — Śrīmad-bhāgavatam 3.27.18
amor puro — Śrīmad-bhāgavatam 3.28.34
la aparición — Śrīmad-bhāgavatam 3.29.7
emoción devocional — Śrīmad-bhāgavatam 4.13.1
conciencia — Śrīmad-bhāgavatam 4.29.70
éxtasis — Śrīmad-bhāgavatam 4.31.28
con un concepto de la vida — Śrīmad-bhāgavatam 7.6.16
ser — Śrīmad-bhāgavatam 7.9.20
mentalidad — Śrīmad-bhāgavatam 8.22.36
posturas — Śrīmad-bhāgavatam 9.14.23
servicio devocional — Śrīmad-bhāgavatam 10.10.42
existencia trascendental — CC Ādi-līlā 1.52, CC Madhya-līlā 25.109
las actividades completamente espirituales — CC Madhya-līlā 8.206
emoción — CC Madhya-līlā 23.5, CC Madhya-līlā 23.7
emoción o afecto — CC Madhya-līlā 23.14-15
vimūḍha-bhāvaḥ
perplejidad — Bg. 11.49
sva-bhāvaḥ jīvaḥ
las entidades vivientes — Śrīmad-bhāgavatam 2.10.12
jāta-bhāvaḥ
lleno de cariño — Śrīmad-bhāgavatam 3.23.36-37
pṛthak-bhāvaḥ
un separatista — Śrīmad-bhāgavatam 3.29.9
separatista — Śrīmad-bhāgavatam 3.29.10
sva-svāmya-bhāvaḥ
las posiciones de servidumbre y señorío — Śrīmad-bhāgavatam 5.10.11
mithunī-bhāvaḥ
el disfrute sexual, o el modo de vida materialista — Śrīmad-bhāgavatam 5.14.30
strī-bhāvaḥ
transformación en mujer — Śrīmad-bhāgavatam 5.17.15
pariśuddha-bhāvaḥ
completamente purificado — Śrīmad-bhāgavatam 7.9.35
pratilabdha-bhāvaḥ
el que ha despertado un sentido de amor extático — CC Madhya-līlā 24.157