Skip to main content

Word for Word Index

adhaḥ bhuvaḥ
a las profundidades de la región infernal. — Śrīmad-bhāgavatam 6.2.31
aṁśa-bhuvaḥ
una representación parcial — Śrīmad-bhāgavatam 9.20.23
bhuvaḥ
del mundo — Śrīmad-bhāgavatam 1.3.23, Śrīmad-bhāgavatam 1.8.34, Śrīmad-bhāgavatam 1.12.26, Śrīmad-bhāgavatam 1.15.34
del mundo material — Śrīmad-bhāgavatam 1.7.25
el planeta Tierra — Śrīmad-bhāgavatam 1.10.27
el superior — Śrīmad-bhāgavatam 2.5.38
en la Tierra — Śrīmad-bhāgavatam 2.10.48
de la Tierra — Śrīmad-bhāgavatam 3.3.14, Śrīmad-bhāgavatam 3.13.43, Śrīmad-bhāgavatam 3.17.4, Śrīmad-bhāgavatam 3.21.52-54, Śrīmad-bhāgavatam 4.9.66, Śrīmad-bhāgavatam 4.18.12, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.6.6, Śrīmad-bhāgavatam 9.15.15, Śrīmad-bhāgavatam 10.2.40
del universo — Śrīmad-bhāgavatam 3.23.43
del mundo — Śrīmad-bhāgavatam 4.1.59, Śrīmad-bhāgavatam 4.16.20, Śrīmad-bhāgavatam 4.22.56, Śrīmad-bhāgavatam 9.3.34, Śrīmad-bhāgavatam 9.16.27
terrestre. — Śrīmad-bhāgavatam 4.9.51
del mundo. — Śrīmad-bhāgavatam 4.14.2, Śrīmad-bhāgavatam 4.14.37, Śrīmad-bhāgavatam 4.16.27
cuerpos. — Śrīmad-bhāgavatam 4.21.27
sobre la Tierra. — Śrīmad-bhāgavatam 4.23.19
de Bhū-maṇḍala — Śrīmad-bhāgavatam 5.1.31
de este planeta terrenal — Śrīmad-bhāgavatam 5.6.13
del sistema planetario Bhuvaḥ — Śrīmad-bhāgavatam 5.20.23
los cuerpos — Śrīmad-bhāgavatam 5.20.23
las causas — Śrīmad-bhāgavatam 6.4.31
suelos — Śrīmad-bhāgavatam 7.4.9-12
del globo. — Śrīmad-bhāgavatam 7.15.20
de la tierra. — Śrīmad-bhāgavatam 9.8.12
sobre la superficie de la Tierra — Śrīmad-bhāgavatam 9.24.59
sobre la Tierra — Śrīmad-bhāgavatam 10.2.38
objetos — CC Madhya-līlā 6.108
del universo — CC Madhya-līlā 20.299
bhūḥ bhuvaḥ
de los planetas inferiores y superiores — Śrīmad-bhāgavatam 2.6.7
raṇa-bhuvaḥ
campo de batalla — Śrīmad-bhāgavatam 4.10.18-19
parivihāra-bhuvaḥ
los jardines — Śrīmad-bhāgavatam 4.12.16
vraja-bhuvaḥ
de la región de Vraja — Śrīmad-bhāgavatam 10.11.38
kamala-bhuvaḥ
del Señor Brahmā, que nació de la flor de loto — CC Madhya-līlā 24.120