Skip to main content

Word for Word Index

bhūri-puṇyavat-arpitaiḥ
que habían sido ofrecidas por devotos ocupados en la más sublime actividad piadosa, la adoración del Señor Supremo mediante los procesos de escuchar, cantar, etc. — Śrīmad-bhāgavatam 10.13.49
aspṛṣṭa-bhūri-māhātmyāḥ
cuya gran gloria no es tocada — Śrīmad-bhāgavatam 10.13.54
bhāri-bhuri
el significado secreto. — CC Madhya-līlā 3.71
bhūri-bhāgāḥ
extraordinariamente afortunados — Śrīmad-bhāgavatam 7.10.48
sumamente afortunados — Śrīmad-bhāgavatam 7.15.75
bhūri-bhāra-bhṛt
porque Kṛṣṇa Se hizo entonces más poderoso y pesado que el demonio.Śrīmad-bhāgavatam 10.7.26
bhūri-bhāraḥ
con gran abundancia — Śrīmad-bhāgavatam 5.5.31
bhūri-bhāreṇa
por la carga del innecesario poder militar — Śrīmad-bhāgavatam 10.1.17
bhāri-bhūri
esas palabras tan serias — CC Madhya-līlā 8.278
bhūri
muchos — Śrīmad-bhāgavatam 1.1.11
sumamente — Śrīmad-bhāgavatam 1.3.44
extremadamente — Śrīmad-bhāgavatam 1.8.34
sufficiently — Śrīmad-bhāgavatam 1.16.3
pesada — Śrīmad-bhāgavatam 1.16.23
extensa — Śrīmad-bhāgavatam 2.2.12
en gran manera — Śrīmad-bhāgavatam 3.10.21
repetidamente — Śrīmad-bhāgavatam 3.25.2
grandes — Śrīmad-bhāgavatam 4.12.10, Śrīmad-bhāgavatam 4.19.8
una gran cantidad — Śrīmad-bhāgavatam 7.13.38
grande — Śrīmad-bhāgavatam 7.13.38
mucha — Śrīmad-bhāgavatam 8.5.47
constantemente, o cada vez más — Śrīmad-bhāgavatam 8.19.6
muchas — Śrīmad-bhāgavatam 9.10.3
suficiente — Śrīmad-bhāgavatam 10.5.26
de diversas formas — CC Antya-līlā 15.1
bhūri-vīryāṇām
con gran poder potencial — Śrīmad-bhāgavatam 3.12.50
bhūri-karmaṇe
famoso por ejecutar muchos actos virtuosos — Śrīmad-bhāgavatam 4.19.40
bhūri-varcase
la refulgencia suprema. — Śrīmad-bhāgavatam 4.24.40
bhūri-da
¡oh, Mahārāja Parīkṣit, que das caridad en abundancia! — Śrīmad-bhāgavatam 6.13.1
bhūri-karuṇāya
que eres ilimitadamente misericordioso — Śrīmad-bhāgavatam 8.3.17
bhūri-karmaṇā
que puedes hacer muchas cosas maravillosas — Śrīmad-bhāgavatam 8.22.6-7
bhūri-dakṣiṇaiḥ
por dar enormes donativos a los brāhmaṇasŚrīmad-bhāgavatam 9.6.35-36
dando regalos en abundancia a los brāhmaṇasŚrīmad-bhāgavatam 9.18.48
bhūri-śravāḥ
Bhūriśravā — Śrīmad-bhāgavatam 9.22.18-19
bhūri-dāḥ
más benéficas — CC Madhya-līlā 14.13
bhūri-dā
el más generoso — CC Madhya-līlā 14.14, CC Madhya-līlā 14.14
bhūri-mānaḥ
un brāhmaṇa orgulloso de poseer esas cualidades. — CC Madhya-līlā 20.59, CC Antya-līlā 16.26
un brāhmaṇa orgulloso de poseer esas cualidades. — CC Antya-līlā 4.69