Skip to main content

Word for Word Index

bhoga-bhogī
el que desea disfrutar del mundo material. — CC Antya-līlā 9.75
bhoga kare
disfruta del placer de los sentidos — CC Antya-līlā 9.89
chatra-bhoga
el lugar llamado Chatrabhoga — CC Antya-līlā 6.185
yogya bhoga
idóneos para la comida — CC Antya-līlā 10.14
bhoga lāgāya
ofrece la comida a la Deidad — CC Antya-līlā 6.112
bhoga
disfrute — Śrīmad-bhāgavatam 4.28.53, CC Madhya-līlā 24.28
goce — CC Ādi-līlā 3.97
ofrenda — CC Ādi-līlā 17.82
alimentos cocinados — CC Madhya-līlā 3.42
los comestibles — CC Madhya-līlā 3.43
alimentos — CC Madhya-līlā 4.64, CC Madhya-līlā 4.88, CC Madhya-līlā 4.113, CC Madhya-līlā 4.115, CC Madhya-līlā 4.115, CC Madhya-līlā 4.116, CC Madhya-līlā 4.117
alimento — CC Madhya-līlā 4.118
el alimento — CC Madhya-līlā 4.121
ofrenda — CC Madhya-līlā 4.204, CC Antya-līlā 3.33
como los cuerpos — CC Madhya-līlā 8.224, CC Madhya-līlā 9.123
comida — CC Madhya-līlā 12.220
alimentos — CC Madhya-līlā 13.199
experimentando — CC Madhya-līlā 15.163
comida. — CC Madhya-līlā 15.228
la comida — CC Madhya-līlā 15.232
ofrendas — CC Antya-līlā 2.60
ofrendas de comida — CC Antya-līlā 2.60
las ofrendas — CC Antya-līlā 2.71
ofrenda a la Deidad — CC Antya-līlā 3.36
una ofrenda — CC Antya-līlā 6.112
bhoga-sāmagrī
ingredientes para cocinar — CC Ādi-līlā 10.25
ingredientes para los comestibles que se iban a ofrecer — CC Madhya-līlā 4.58
ingredientes para preparar comida — CC Antya-līlā 2.74
upala-bhoga
ofrenda de alimento sobre la piedra — CC Madhya-līlā 1.64
la ofrenda de alimentos al Señor Jagannātha al mediodía — CC Antya-līlā 1.47
la ofrenda de upala-bhoga para el Señor Jagannātha — CC Antya-līlā 4.16
la ceremonia upala-bhogaCC Antya-līlā 15.10
la siguiente ofrenda de comida — CC Antya-līlā 16.101
kṛṣṇera bhoga
el alimento ofrecido a Kṛṣṇa — CC Madhya-līlā 3.42
tina bhoga
tres partes de bhogaCC Madhya-līlā 3.66
las tres ofrendas — CC Antya-līlā 2.62
uttama bhoga
alimentos de primera calidad — CC Madhya-līlā 4.114
sei bhoga
aquel maravilloso alimento — CC Madhya-līlā 4.119
sukha-bhoga
el disfrute de Vaikuṇṭha — CC Madhya-līlā 9.113
disfrute de felicidad — CC Madhya-līlā 20.140