Skip to main content

Word for Word Index

bhinna-abhinna rūpa
con distintos tipos de formas — CC Madhya-līlā 20.308
bhinna artha
diversos significados — CC Madhya-līlā 24.35
sañchinna-bhinna-sarva-aṅgāḥ
con todo el cuerpo herido — Śrīmad-bhāgavatam 4.6.1-2
tat bhinna
estando separado — Śrīmad-bhāgavatam 1.18.35
bhinna
dividido — Śrīmad-bhāgavatam 3.8.26
separada — Śrīmad-bhāgavatam 3.29.8
divididas — Śrīmad-bhāgavatam 4.5.10
rota — Śrīmad-bhāgavatam 4.28.21
demostrando diferentes — Śrīmad-bhāgavatam 6.4.32
separado — Śrīmad-bhāgavatam 7.2.7-8, CC Madhya-līlā 15.231
estaban aturdidos — Śrīmad-bhāgavatam 10.6.15-17
separadas — CC Madhya-līlā 2.12, CC Antya-līlā 14.65-66, CC Antya-līlā 14.65-66
separadas — CC Antya-līlā 2.60
bhinna-darśinaḥ
de un separatista — Śrīmad-bhāgavatam 3.29.23
bhinna-dṛśaḥ
con una mentalidad separatista — Śrīmad-bhāgavatam 3.29.26
bhinna-dṛśām
con visión distinta — Śrīmad-bhāgavatam 3.29.37
bhinna-setave
habiendo roto todas las normas de urbanidad — Śrīmad-bhāgavatam 4.2.13
bhinna-dṛk
con un punto de vista separatista — Śrīmad-bhāgavatam 4.9.33
bhinna-marmā
con el corazón dolorido — Śrīmad-bhāgavatam 4.11.28
bhinna-bhāṇḍāt
de un cántaro resquebrajado — Śrīmad-bhāgavatam 4.14.41
bhinna-hṛdayam
cuyo corazón es atravesado — Śrīmad-bhāgavatam 4.29.54
bhinna-maryādāḥ
que han roto los principios regulativos — Śrīmad-bhāgavatam 5.26.22
bhinna-dhīḥ
cuya inteligencia es cambiada — Śrīmad-bhāgavatam 6.5.41
bhinna-mukhaḥ
con la boca partida — Śrīmad-bhāgavatam 6.11.11
bhinna-vakṣāḥ
cuyo pecho ha sido desgarrado — Śrīmad-bhāgavatam 7.8.49
bhinna-navaḥ
cuya nave está a punto de zozobrar — Śrīmad-bhāgavatam 8.11.25
bhinna bhinna
diferentes — CC Ādi-līlā 1.108-109, CC Ādi-līlā 13.121
separados unos de otros — CC Madhya-līlā 20.207
bhinna-mātra kāya
sólo dos cuerpos diferentes — CC Ādi-līlā 5.5
bhinna nahe
no separados — CC Madhya-līlā 16.66
bhinna bhinna dharma
principios religiosos de distintos niveles. — CC Madhya-līlā 17.184
bhinna-ābhāse
manifestado de forma diferente — CC Madhya-līlā 20.183
bhinna-ākāra
diferencias corporales — CC Madhya-līlā 20.183
bhinna-setuḥ
más allá de los principios védicos de moralidad. — CC Antya-līlā 18.25
bhinnā
separadas — Bg. 7.4
separada — CC Madhya-līlā 6.164