Skip to main content

Word for Word Index

akutaḥ-bhayam
libre de todas las dudas y de todo temor — Śrīmad-bhāgavatam 2.1.11
sin temer a nadie — Śrīmad-bhāgavatam 3.17.22
sin el menor temor — Śrīmad-bhāgavatam 3.19.2
sin temor. — Śrīmad-bhāgavatam 3.25.43
aliviar del temor — Śrīmad-bhāgavatam 3.31.12
que está libre de todo tipo de temibles peligros — Śrīmad-bhāgavatam 5.6.9
el refugio en que no existe el temor — Śrīmad-bhāgavatam 5.18.14
ausencia de temor — Śrīmad-bhāgavatam 5.24.25
donde en ningún lugar y en ningún momento existe el temor — Śrīmad-bhāgavatam 7.10.47
completamente libre de temor — Śrīmad-bhāgavatam 8.22.10
arājaka-bhayam
por el temor a un gobierno no regulado — Śrīmad-bhāgavatam 9.13.12
kṛṣṇaḥ asya bhī-bhayam
Kṛṣṇa, que es el principio activo del temor en todas sus formas (en presencia de Kṛṣṇa, el temor no existe) — Śrīmad-bhāgavatam 10.13.13
bhayam
temor — Bg. 10.4-5, Bg. 18.35, Śrīmad-bhāgavatam 1.13.18, CC Madhya-līlā 20.119
el temor mismo. — Śrīmad-bhāgavatam 1.1.14
peligro — Śrīmad-bhāgavatam 1.14.10
causa de temor — Śrīmad-bhāgavatam 1.17.9
miedo — Śrīmad-bhāgavatam 1.17.31, Śrīmad-bhāgavatam 1.19.14
temor — Śrīmad-bhāgavatam 3.8.20, Śrīmad-bhāgavatam 3.9.6, Śrīmad-bhāgavatam 3.15.33, Śrīmad-bhāgavatam 3.15.48, Śrīmad-bhāgavatam 3.24.40, Śrīmad-bhāgavatam 3.25.41, Śrīmad-bhāgavatam 3.27.20, Śrīmad-bhāgavatam 3.29.26, Śrīmad-bhāgavatam 4.26.24, Śrīmad-bhāgavatam 4.29.51, Śrīmad-bhāgavatam 4.29.75, Śrīmad-bhāgavatam 5.1.17, Śrīmad-bhāgavatam 5.9.20, Śrīmad-bhāgavatam 5.18.20, Śrīmad-bhāgavatam 5.24.11, Śrīmad-bhāgavatam 6.8.27-28, Śrīmad-bhāgavatam 6.8.37, Śrīmad-bhāgavatam 10.1.54, Śrīmad-bhāgavatam 10.1.54, CC Madhya-līlā 24.137, CC Madhya-līlā 25.138
temen — Śrīmad-bhāgavatam 3.26.16
temor. — Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 7.13.33
al Temor — Śrīmad-bhāgavatam 4.8.4
peligro — Śrīmad-bhāgavatam 4.14.9
miedo a la muerte. — Śrīmad-bhāgavatam 4.27.18
Temor — Śrīmad-bhāgavatam 4.27.23
miedo — Śrīmad-bhāgavatam 5.8.12, Śrīmad-bhāgavatam 7.15.22, Śrīmad-bhāgavatam 7.15.43-44, Śrīmad-bhāgavatam 8.15.23, Śrīmad-bhāgavatam 10.1.60, Śrīmad-bhāgavatam 10.2.6
circunstancias temibles — Śrīmad-bhāgavatam 5.22.13
miedo (entre ellos). — Śrīmad-bhāgavatam 8.11.28
hay causa de temor. — Śrīmad-bhāgavatam 10.1.44
temerosa — Śrīmad-bhāgavatam 10.2.41
existía el temor de la muerte.Śrīmad-bhāgavatam 10.11.55
mat-bhayam
temerme — Śrīmad-bhāgavatam 1.17.14
bhayam-karaḥ
horrible. — Śrīmad-bhāgavatam 3.12.25
loka-bhayam-karaḥ
causando temor en todo el universo. — Śrīmad-bhāgavatam 3.26.57
bhayam-karān
causando pánico — Śrīmad-bhāgavatam 4.14.37
loka-bhayam-kara
aterrador para todas las entidades vivientes — Śrīmad-bhāgavatam 5.8.2, Śrīmad-bhāgavatam 5.8.3
kṣut tṛṭ bhayam
hambre, sed y miedo — Śrīmad-bhāgavatam 5.10.10
loka-bhayam
el temor creado por los animales, el veneno, las armas, el agua, el aire, el fuego, etc. — Śrīmad-bhāgavatam 6.8.34
sarva-graha-bhayam-karaḥ
que es temible para todos los planetas maléficos. — Śrīmad-bhāgavatam 10.6.25-26