Skip to main content

Word for Word Index

bhaya-āvahāḥ
que producían miedo — Śrīmad-bhāgavatam 4.5.12
bhaya-kṛt
una fuente de temor — Śrīmad-bhāgavatam 3.18.22-23
bhaya-ākulāḥ
muy temerosos — Śrīmad-bhāgavatam 4.6.1-2
rudra-bhaya
temeroso de Rudra — Śrīmad-bhāgavatam 4.24.68
bhaya-nāmnaḥ
de Bhaya (el Temor) — Śrīmad-bhāgavatam 4.28.1
de Bhaya (temor) — Śrīmad-bhāgavatam 4.28.11
bhaya-nāmā
cuyo nombre era Temor — Śrīmad-bhāgavatam 4.28.22
uru-bhaya
por el gran miedo — Śrīmad-bhāgavatam 5.8.5
bhaya-āturam
que siente mucho temor — Śrīmad-bhāgavatam 5.18.20
harṣa-śoka-bhaya-ādayaḥ
los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos. — Śrīmad-bhāgavatam 6.6.10-11
saṁrambha-bhaya-yogena
con temor y hostilidad intensos — Śrīmad-bhāgavatam 7.1.28-29
bhaya-udvignām
perturbada y llena de miedo — Śrīmad-bhāgavatam 7.7.7
bhaya-vihvalā
muy perturbada por el temor — Śrīmad-bhāgavatam 8.22.19
bhaya-āturā
presa del miedo y la angustia — Śrīmad-bhāgavatam 9.2.5-6
pratyanīka-bhaya-āvaham
el disco del Señor, que causaba grandísimo temor a los enemigos del Señor y de Sus devotos — Śrīmad-bhāgavatam 9.4.28
bhaya-gīrṇa-ghoṣaḥ
cuyo poderoso sonido se silenció debido al miedo — Śrīmad-bhāgavatam 9.10.13
viyoga-bhaya-kātarāḥ
temerosos de tener que abandonar de nuevo el cuerpo — Śrīmad-bhāgavatam 9.13.9
duḥkha-śoka-bhaya-āvaham
que es la causa de todo tipo de sufrimientos, lamentaciones y temores — Śrīmad-bhāgavatam 9.13.10
bhaya-saṁvṛtān
confundidos por el temor — Śrīmad-bhāgavatam 10.4.35
sa-bhaya-nayana
sentado allí ahora mismo con ojos llorosos — Śrīmad-bhāgavatam 10.8.31
bhaya-vihvala-īkṣaṇam
en cuyos ojos se reflejaba el sufrimiento debido al temor que sentía por Su madre — Śrīmad-bhāgavatam 10.9.11
nirghāta-bhaya-śaṅkitāḥ
que temían que hubiera sido un rayo. — Śrīmad-bhāgavatam 10.11.1
bhaya-santrastān
a los pastorcillos de vacas, angustiados por el temor de que los terneros fuesen atacados por algún animal peligroso en la espesura del bosque — Śrīmad-bhāgavatam 10.13.13
kahite bhaya
con temor a hablar — CC Ādi-līlā 4.236
loka-bhaya
la gente asustada — CC Ādi-līlā 17.94
bhaya pāya
se asusta — CC Ādi-līlā 17.95
pāpa-bhaya
temor de actividades pecaminosas. — CC Ādi-līlā 17.157
kariha bhaya
tema. — CC Ādi-līlā 17.177
mahā-bhaya
gran temor — CC Ādi-līlā 17.191
mucho miedo — CC Madhya-līlā 17.27
gran temor — CC Antya-līlā 13.88
gran temor. — CC Antya-līlā 18.66
dharma-bhaya
principios religiosos. — CC Madhya-līlā 5.63
veda-bhaya
temeroso de los mandamientos de los VedasCC Madhya-līlā 8.36
bhaya pāñā
asustado — CC Madhya-līlā 11.13, CC Madhya-līlā 17.169, CC Madhya-līlā 17.171
temerosos — CC Madhya-līlā 18.179
bhaya citte
tenemos mucho miedo. — CC Madhya-līlā 12.18
kāre tomāra bhaya
por qué debes sentir temor de nadie — CC Madhya-līlā 12.49
vicchedera bhaya
por el temor de la separación. — CC Madhya-līlā 16.10
yuddha-bhaya
temor de luchar. — CC Madhya-līlā 16.173