Skip to main content

Word for Word Index

anya-bhāvam
conciencia que no es conciencia de Kṛṣṇa — Śrīmad-bhāgavatam 9.9.48
apunaḥ-bhavam
liberación de la materia — Śrīmad-bhāgavatam 1.18.13
fundirse en el supremo — Śrīmad-bhāgavatam 4.24.57
fusión en la refulgencia Brahman — Śrīmad-bhāgavatam 4.30.34
liberación de volver a renacer en un cuerpo material — Śrīmad-bhāgavatam 6.11.25
detención del ciclo de nacimientos (liberación, salvación) — Śrīmad-bhāgavatam 9.21.12
fundirse en la existencia del Supremo — CC Madhya-līlā 22.55
asat-bhāvam
un concepto falso de la vida — Śrīmad-bhāgavatam 7.7.19-20
bhagavat-bhāvam
la capacidad de ocuparse en el servicio del Señor — CC Madhya-līlā 8.275
la capacidad de ocuparse en el servicio del Señor — CC Madhya-līlā 22.72, CC Madhya-līlā 25.129
bhava-bhāvam
que eres el origen de la creación material — Śrīmad-bhāgavatam 5.17.18
bhavam
al Señor Śiva — Śrīmad-bhāgavatam 3.23.1, Śrīmad-bhāgavatam 4.4.2, Śrīmad-bhāgavatam 4.6.5, Śrīmad-bhāgavatam 7.10.32
a Bhava — Śrīmad-bhāgavatam 4.1.65
el ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 4.9.34
la existencia — Śrīmad-bhāgavatam 4.19.38
el Señor Śiva — Śrīmad-bhāgavatam 8.4.17-24
viśva-bhavam
la causa de la creación material — Śrīmad-bhāgavatam 4.9.16
bhavam āśritaḥ
que está en la existencia material — Śrīmad-bhāgavatam 7.6.5
sa-bhavam
con el Señor Śiva — Śrīmad-bhāgavatam 8.23.3
mat-bhavam
el advenimiento de Viṣṇu — Śrīmad-bhāgavatam 10.3.44
mat-bhāvam
amor trascendental por Mí — Bg. 4.10
Mi naturaleza — Bg. 8.5
a Mi naturaleza espiritual — Bg. 14.19
Mi posición espiritual — Śrīmad-bhāgavatam 6.16.57
bhāvam
naturaleza — Bg. 7.15, Bg. 8.6, Bg. 9.11
existencia — Bg. 7.24
situación — Bg. 18.20
éxtasis — Śrīmad-bhāgavatam 1.3.39
amor y afecto íntimos — Śrīmad-bhāgavatam 1.5.39
indicación — Śrīmad-bhāgavatam 3.14.14
servicio devocional — Śrīmad-bhāgavatam 3.29.8, Śrīmad-bhāgavatam 9.9.48
éxtasis — Śrīmad-bhāgavatam 6.4.43
mentalidad — Śrīmad-bhāgavatam 6.7.12, Śrīmad-bhāgavatam 6.18.20
la mentalidad — Śrīmad-bhāgavatam 6.12.20
la actitud — Śrīmad-bhāgavatam 7.6.24
tendencia — Śrīmad-bhāgavatam 7.8.9, Śrīmad-bhāgavatam 9.9.25
veneración y devoción — Śrīmad-bhāgavatam 9.4.17
una actitud diferente, de apego o envidia — Śrīmad-bhāgavatam 9.19.15
la situación con respecto al Señor Supremo — Śrīmad-bhāgavatam 10.4.27
posición — CC Madhya-līlā 25.39