Skip to main content

Word for Word Index

bhava-abdhim
el océano de la existencia material — Śrīmad-bhāgavatam 4.9.11
el gran océano de nesciencia. — Śrīmad-bhāgavatam 10.2.30
jīva-loka-bhava-adhvā
el sendero de la existencia material del alma condicionada — Śrīmad-bhāgavatam 5.13.26
bhāva-advaitam
unidad en el propio concepto de la vida — Śrīmad-bhāgavatam 7.15.62
el concepto de unidad — Śrīmad-bhāgavatam 7.15.63
ananya-bhāvā
sin apego por otros — Śrīmad-bhāgavatam 4.7.59
antara-bhāva
dualidad — Śrīmad-bhāgavatam 3.15.34
bhava-apaham
que detiene el ciclo de nacimientos y muertes para los devotos — Śrīmad-bhāgavatam 5.17.18
bhava-apahām
aquello que extingue los sufrimientos materiales — Śrīmad-bhāgavatam 3.13.50
bhava-apavargam
el único refugio para liberarse de la contaminación de la existencia material — Śrīmad-bhāgavatam 7.8.51
bhava-arṇavam
océano de la existencia material — Śrīmad-bhāgavatam 4.22.40
el océano de la nesciencia — Śrīmad-bhāgavatam 9.8.13
el océano de nesciencia — Śrīmad-bhāgavatam 10.2.31
sat-asat-bhāva-bhāvanam
la causa de las diversidades de la creación, su causa y su efecto — Śrīmad-bhāgavatam 8.7.24
bhava-auṣadhāt
que es la medicina adecuada para la enfermedad material — Śrīmad-bhāgavatam 10.1.4
bhava-aṭavīm
en el bosque de bhava, es decir, el bosque del ciclo de nacimientos y muertes — Śrīmad-bhāgavatam 5.13.1
bhava-bandha-mokṣau
en enredarse y liberarse de las complicaciones materiales — Śrīmad-bhāgavatam 8.12.11
bhava
sólo conviértete — Śrīmad-bhāgavatam 1.11.7
el Señor Śiva — Śrīmad-bhāgavatam 1.18.14
de la existencia mundana — Śrīmad-bhāgavatam 3.21.14
¡oh, Señor Śiva! — Śrīmad-bhāgavatam 4.3.11
del nacimiento — Śrīmad-bhāgavatam 4.9.9
existencia material — Śrīmad-bhāgavatam 4.9.31
el Señor Śiva — Śrīmad-bhāgavatam 4.22.6, Śrīmad-bhāgavatam 7.10.50, Śrīmad-bhāgavatam 8.7.12
sé — Śrīmad-bhāgavatam 4.27.30
de la existencia material — Śrīmad-bhāgavatam 4.29.76-77
Te rogamos que seas. — Śrīmad-bhāgavatam 7.8.55
comparado con el mundo de la nesciencia (nacimiento, muerte, vejez y enfermedades) — Śrīmad-bhāgavatam 7.9.41
por el Señor Śiva — Śrīmad-bhāgavatam 7.15.77, Śrīmad-bhāgavatam 9.10.12
ātma-bhava
nacido por sí solo — Śrīmad-bhāgavatam 1.5.5
bhava-sindhu
el océano de la nesciencia — Śrīmad-bhāgavatam 1.6.34
el océano de nesciencia — Śrīmad-bhāgavatam 4.23.39
bhava-darśanam
viendo la repetición del nacimiento y la muerte. — Śrīmad-bhāgavatam 1.8.25
bhava-pravāha
la corriente del renacer — Śrīmad-bhāgavatam 1.8.36
yat-bhava
a partir de quien la creación — Śrīmad-bhāgavatam 1.9.32
bhava-bhāvanaḥ
el sustentador de la creación — Śrīmad-bhāgavatam 1.10.2
el creador del universo — Śrīmad-bhāgavatam 5.2.15
bhava-chidam
aquello que detiene la repetición del nacimiento y la muerte — Śrīmad-bhāgavatam 2.6.36
la Personalidad de Dios, que puede cortar la cadena de nacimientos y muertes — Śrīmad-bhāgavatam 4.9.34
que corta el nudo del enredo material — Śrīmad-bhāgavatam 4.12.6