Skip to main content

Word for Word Index

abja-bhavaḥ
el Señor Brahmā, que nació en la flor de loto — Śrīmad-bhāgavatam 8.21.1
bhavaḥ
nacimiento — Bg. 10.4-5
el Señor Śiva — Śrīmad-bhāgavatam 2.6.43-45, Śrīmad-bhāgavatam 10.9.20, CC Madhya-līlā 8.78, CC Madhya-līlā 20.306
Śiva — Śrīmad-bhāgavatam 2.7.43-45
nacimiento — Śrīmad-bhāgavatam 3.4.16, Śrīmad-bhāgavatam 3.15.49, Śrīmad-bhāgavatam 10.2.39
Śiva — Śrīmad-bhāgavatam 3.12.8, Śrīmad-bhāgavatam 4.2.18, Śrīmad-bhāgavatam 4.7.8, CC Ādi-līlā 5.141
el origen — Śrīmad-bhāgavatam 3.26.23-24
el Señor Śiva — Śrīmad-bhāgavatam 4.2.33, Śrīmad-bhāgavatam 4.5.1, Śrīmad-bhāgavatam 4.30.41, Śrīmad-bhāgavatam 5.1.11, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 5.17.15, Śrīmad-bhāgavatam 5.17.16, Śrīmad-bhāgavatam 5.24.17, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 8.5.21, Śrīmad-bhāgavatam 8.12.17, Śrīmad-bhāgavatam 8.12.24, Śrīmad-bhāgavatam 8.12.42, Śrīmad-bhāgavatam 9.4.53-54
Vīrabhadra — Śrīmad-bhāgavatam 4.5.19
Śiva. — Śrīmad-bhāgavatam 4.24.18
nacimiento. — Śrīmad-bhāgavatam 4.29.29, Śrīmad-bhāgavatam 7.1.34
existencia material. — Śrīmad-bhāgavatam 4.29.62
Bhava — Śrīmad-bhāgavatam 6.6.17-18
buena fortuna — Śrīmad-bhāgavatam 8.6.19
el Señor Śambhu (el Señor Śiva) — Śrīmad-bhāgavatam 8.12.3
que recibe el nombre de Bhava — Śrīmad-bhāgavatam 8.12.27
nacimiento en el mundo material — CC Madhya-līlā 24.125
punaḥ-bhavaḥ
nace repetidamente. — Śrīmad-bhāgavatam 1.3.32
una y otra vez — Śrīmad-bhāgavatam 7.15.50-51
mi encuentro contigo es como haber vuelto a nacer — Śrīmad-bhāgavatam 10.5.24
manyuḥ, manuḥ, mahinasaḥ, mahān, śivaḥ, ṛtadhvajaḥ, ugraretāḥ, bhavaḥ, kālaḥ, vāmadevaḥ, dhṛtavrataḥ
son todos nombres de Rudra. — Śrīmad-bhāgavatam 3.12.12
manaḥ-bhavaḥ
cupido — Śrīmad-bhāgavatam 4.25.30
ādi-bhavaḥ
el Señor Brahmā, la criatura viviente original del universo — Śrīmad-bhāgavatam 7.3.22
pakṣma-bhavaḥ
de las pestañas — Śrīmad-bhāgavatam 8.5.42
bhavaḥ ca
así como el Señor Śiva — Śrīmad-bhāgavatam 8.6.27
y el Señor Śiva — Śrīmad-bhāgavatam 10.2.25
padma-bhavaḥ
el Señor Brahmā, que nació de la flor de loto — Śrīmad-bhāgavatam 8.21.2-3