Skip to main content

Word for Word Index

antaḥ-bhavāya
a Aquel que reside dentro — Śrīmad-bhāgavatam 2.4.12
apunaḥ-bhavāya
para la posición de inmortalidad — Śrīmad-bhāgavatam 5.19.25
bhavāya
elevación — Śrīmad-bhāgavatam 1.1.13
por el bien — Śrīmad-bhāgavatam 1.3.7, Śrīmad-bhāgavatam 1.11.7
para la prosperidad — Śrīmad-bhāgavatam 1.4.12
para el mantenimiento — Śrīmad-bhāgavatam 1.10.25
para la elevación — Śrīmad-bhāgavatam 1.14.35-36, Śrīmad-bhāgavatam 10.10.34-35
teniendo el universo — Śrīmad-bhāgavatam 3.9.21
al Señor Śiva — Śrīmad-bhāgavatam 4.1.49-52, Śrīmad-bhāgavatam 4.1.66
para elevación — Śrīmad-bhāgavatam 4.14.21
para nacer — Śrīmad-bhāgavatam 5.1.13
para el aumento — Śrīmad-bhāgavatam 7.3.13
para aumentar el crecimiento o establecimiento — Śrīmad-bhāgavatam 8.5.23
para la prosperidad — Śrīmad-bhāgavatam 8.7.20
para el progreso — Śrīmad-bhāgavatam 8.21.21
para el plano material — Śrīmad-bhāgavatam 10.2.37
por la buena fortuna — Śrīmad-bhāgavatam 10.2.41
sarva-bhūta-bhavāya
para buena fortuna de todas las entidades vivientes — Śrīmad-bhāgavatam 8.23.20-21