Skip to main content

Word for Word Index

bhasma-anti
cerca del montón de cenizas — Śrīmad-bhāgavatam 9.8.19
jaṭā-bhasma-asthi-dhāriṇaḥ
llevando el pelo largo, cenizas y huesos — Śrīmad-bhāgavatam 4.2.29
bhasma-sāt
a cenizas — Bg. 4.37, Bg. 4.37
en cenizas — CC Madhya-līlā 24.61
bhasma
cenizas — Śrīmad-bhāgavatam 3.14.25, Śrīmad-bhāgavatam 4.6.36, Śrīmad-bhāgavatam 6.18.25, Śrīmad-bhāgavatam 7.14.13
con las cenizas — Śrīmad-bhāgavatam 4.2.14-15
tat-mālya-bhasma-nṛ-kapālī
con un collar de cráneos humanos, y untado con cenizas — Śrīmad-bhāgavatam 4.4.16
bhasma-vat
o cenizas — Śrīmad-bhāgavatam 7.15.37
bhasma-saṁjñitam
o en cenizas — Śrīmad-bhāgavatam 10.10.10