Skip to main content

Word for Word Index

bhartṛ-bhagavat-kathām
las glorias de su Señor, que es también la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 5.19.2
bhūta-bhartṛ
el que mantiene a todas las entidades vivientes — Bg. 13.17
bhartṛ
el protector — Śrīmad-bhāgavatam 1.11.3
del rey — Śrīmad-bhāgavatam 4.13.49
para el esposo — Śrīmad-bhāgavatam 4.14.25
del amo — Śrīmad-bhāgavatam 4.21.25
de su esposo — Śrīmad-bhāgavatam 4.23.22
del señor — Śrīmad-bhāgavatam 7.2.13
bhartṛ-sammitāḥ
con sus esposos — Śrīmad-bhāgavatam 4.3.10
bhartṛ-karma-niṣpattim
el cumplimiento de la actividad que su señor estaba realizando — Śrīmad-bhāgavatam 5.9.14
bhartṛ-śāsanam
castigo del amo — Śrīmad-bhāgavatam 5.10.7
sva-bhartṛ-gaditam
explicada por su amo (Yamarāja) — Śrīmad-bhāgavatam 6.3.34
bhavānī-bhartṛ śabda
la palabra bhavānī-bhartṛ («el esposo de Bhavānī») — CC Ādi-līlā 16.62