Skip to main content

Word for Word Index

bhagavat-bhaktiḥ
el servicio devocional a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 8.16.21
bhaktiḥ bhagavati
el culto del bhakti, el servicio devocional ofrecido a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.8.51
bhaktiḥ
en el servicio devocional — Bg. 7.17
devoción — Bg. 13.8-12
servicio devocional — Śrīmad-bhāgavatam 1.2.6, Śrīmad-bhāgavatam 1.5.28, Śrīmad-bhāgavatam 2.7.52, Śrīmad-bhāgavatam 10.8.49, CC Madhya-līlā 9.259-260, CC Madhya-līlā 19.170, CC Madhya-līlā 19.172, CC Antya-līlā 20.29, El upadeśāmṛta 2, El upadeśāmṛta 3
servicio amoroso — Śrīmad-bhāgavatam 1.2.18
sentimientos de querer hacer servicio devocional — Śrīmad-bhāgavatam 1.7.7
amoroso servicio trascendental — Śrīmad-bhāgavatam 1.13.2
servicio devocional — Śrīmad-bhāgavatam 3.7.39, Śrīmad-bhāgavatam 3.25.28, Śrīmad-bhāgavatam 3.25.36, Śrīmad-bhāgavatam 3.29.11-12, Śrīmad-bhāgavatam 4.14.25, Śrīmad-bhāgavatam 4.20.32, Śrīmad-bhāgavatam 4.29.Text 29.1b, Śrīmad-bhāgavatam 5.7.7, Śrīmad-bhāgavatam 5.18.12, Śrīmad-bhāgavatam 6.9.47, Śrīmad-bhāgavatam 6.12.22, Śrīmad-bhāgavatam 6.14.2, Śrīmad-bhāgavatam 7.5.23-24, Śrīmad-bhāgavatam 7.7.33, CC Ādi-līlā 4.23, CC Ādi-līlā 4.206, CC Ādi-līlā 8.58, CC Ādi-līlā 17.76, CC Madhya-līlā 22.1, CC Madhya-līlā 22.76, CC Madhya-līlā 22.150, CC Madhya-līlā 23.8, CC Madhya-līlā 23.29
devoción — Śrīmad-bhāgavatam 3.25.25, Śrīmad-bhāgavatam 4.12.46, Śrīmad-bhāgavatam 4.21.48, Śrīmad-bhāgavatam 4.23.10, Śrīmad-bhāgavatam 5.6.16
el servicio devocional — Śrīmad-bhāgavatam 3.25.32, CC Madhya-līlā 25.136, CC Madhya-līlā 25.137, CC Antya-līlā 4.59
amor y devoción — Śrīmad-bhāgavatam 5.13.22
que posee servicio devocional — Śrīmad-bhāgavatam 5.19.1
servicio devocional a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.10.43-44
ocupación en servicio devocional — Śrīmad-bhāgavatam 7.11.23
amor — CC Ādi-līlā 1.60, CC Madhya-līlā 22.86, CC Madhya-līlā 23.16
el servicio devocional — CC Madhya-līlā 8.89, CC Madhya-līlā 20.137, CC Madhya-līlā 20.138
los nueve tipos de servicio devocional, como śravaṇa, kīrtana y smaraṇaCC Madhya-līlā 13.160
mātṛ-bhaktiḥ
tan respetuoso como con la propia madre — Śrīmad-bhāgavatam 4.16.17
ekānta-bhaktiḥ
servicio devocional puro — Śrīmad-bhāgavatam 7.7.55
bhaktiḥ harau
apego devocional y servicio al Señor — Śrīmad-bhāgavatam 10.7.1-2
hari-bhaktiḥ
servicio devocional — CC Ādi-līlā 8.17
bhaktiḥ uttamā
servicio devocional en su forma más elevada. — CC Madhya-līlā 19.167
mat-viṣayā bhaktiḥ
el servicio devocional en relación conmigo — CC Madhya-līlā 24.61