Skip to main content

Word for Word Index

bhakta-abhirakṣaṇam
para la protección de Sus devotos. — Śrīmad-bhāgavatam 9.4.28
prapanna-bhakta-artha-vidhau
de los principios regulativos seguidos por devotos puros — Śrīmad-bhāgavatam 8.23.2
bhakta-vatsalaḥ
Aquel que es muy afectuoso con Sus devotos — Śrīmad-bhāgavatam 1.8.11
bondadoso con los devotos — Śrīmad-bhāgavatam 1.11.10
afectuoso con los devotos — Śrīmad-bhāgavatam 1.14.34
que es muy bondadoso con Sus devotos — Śrīmad-bhāgavatam 6.4.35-39
bhakta
devotos — Śrīmad-bhāgavatam 3.32.40, CC Ādi-līlā 1.38, CC Ādi-līlā 1.108-109, CC Ādi-līlā 3.11, CC Ādi-līlā 3.18, CC Ādi-līlā 3.88, CC Ādi-līlā 4.232, CC Ādi-līlā 10.57, CC Ādi-līlā 10.63, CC Ādi-līlā 10.122, CC Ādi-līlā 10.152-154, CC Ādi-līlā 11.13, CC Ādi-līlā 13.5, CC Ādi-līlā 16.19, CC Madhya-līlā 10.1, CC Madhya-līlā 15.15
de devotos — Śrīmad-bhāgavatam 4.12.42
bhakta-jana
los devotos — Śrīmad-bhāgavatam 6.13.22-23
bhakta-vatsala
¡oh, mi Señor, que eres tan afectuoso con Tu devoto! — Śrīmad-bhāgavatam 7.8.41
bhakta-priyaḥ
cuando las circunstancias lo requieren, favoreces a Tus devotos — Śrīmad-bhāgavatam 8.23.8
bhakta-parādhīnaḥ
dependo de la voluntad de Mis devotos — Śrīmad-bhāgavatam 9.4.63
bhakta-jana-priyaḥ
Yo dependo, no solo de Mi devoto, sino también del devoto de Mi devoto (el devoto de Mi devoto Me es muy querido). — Śrīmad-bhāgavatam 9.4.63
bhakta-hṛdi-sthābhyām
en los que siempre piensan los devotos puros, quienes, por esa razón, llevan siempre en el corazón al Señor Supremo — Śrīmad-bhāgavatam 10.6.37-38