Skip to main content

Word for Word Index

bhagna-arjunam
después del pasatiempo de romper los árboles yamala-arjunaŚrīmad-bhāgavatam 10.11.12
ibha-bhagna
rotos por los gigantescos elefantes — Śrīmad-bhāgavatam 1.6.12
bhagna
rota — Śrīmad-bhāgavatam 1.7.13-14
rotos — Śrīmad-bhāgavatam 3.3.13
roto — Śrīmad-bhāgavatam 3.9.10
bhagna-gātrāṇām
cuyos miembros están gravemente rotos — Śrīmad-bhāgavatam 4.6.52
bhagna-māna-daṁṣṭraḥ
los dientes de cuyo orgullo están rotos — Śrīmad-bhāgavatam 5.14.21
bhagna-yācñā
aquel que desea otros objetos aparte de Tus pies de loto, y que, de ese modo, acaba con el corazón roto — Śrīmad-bhāgavatam 5.18.21
bhagna-dantaḥ
con los dientes rotos — Śrīmad-bhāgavatam 6.6.43
bhagna-saṅkalpam
desanimado — Śrīmad-bhāgavatam 7.10.61
bhagna-manasaḥ
con el corazón roto — Śrīmad-bhāgavatam 8.6.36
bhagna-bāhu
con los brazos rotos — Śrīmad-bhāgavatam 8.6.36
bhagna-cāpān
con los arcos rotos — Śrīmad-bhāgavatam 10.4.35
bhagna-krama
orden roto — CC Ādi-līlā 16.55
desviación. — CC Ādi-līlā 16.67
bhagna-pāda
las patas rotas — CC Madhya-līlā 24.231, CC Madhya-līlā 24.232