Skip to main content

Word for Word Index

bhagavate
a la Personalidad de Dios — Śrīmad-bhāgavatam 1.1.1, Śrīmad-bhāgavatam 1.5.37, Śrīmad-bhāgavatam 2.1.Invocación, Śrīmad-bhāgavatam 2.4.24, CC Antya-līlā 5.124-125
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.10.33, CC Madhya-līlā 20.338
a la Suprema Personalidad de Dios — CC Madhya-līlā 25.38
bhāgavate
en el Bhāgavata PurāṇaCC Ādi-līlā 1.91, CC Madhya-līlā 24.100
en el Śrīmad-BhāgavatamCC Ādi-līlā 2.9
en el Śrīmad-BhāgavatamCC Ādi-līlā 3.21, CC Ādi-līlā 3.50, CC Ādi-līlā 8.37, CC Madhya-līlā 21.110, CC Madhya-līlā 24.319
en el libro Śrīmad-BhāgavatamCC Ādi-līlā 8.34
en el Śrīmad-BhāgavatamCC Ādi-līlā 11.55, CC Ādi-līlā 17.312, CC Madhya-līlā 25.99, CC Madhya-līlā 25.131, CC Madhya-līlā 25.135
en el Śrīmad-Bhāgavatam. — CC Madhya-līlā 8.88, CC Madhya-līlā 8.92, CC Antya-līlā 12.152
en el Śrīmad-Bhāgavatam — CC Madhya-līlā 13.132
en el Śrīmad-BhāgavatamCC Madhya-līlā 17.110, CC Antya-līlā 20.67-68
también en el Śrīmad-BhāgavatamCC Madhya-līlā 19.169
en el Bhāgavata PurāṇaCC Madhya-līlā 25.149
en mi comentario del Śrīmad-BhāgavatamCC Antya-līlā 7.113
mahā-bhāgavate
un devoto sumamente elevado — CC Madhya-līlā 8.130-131
un gran devoto — CC Antya-līlā 13.96
gītā-bhāgavate
en la Bhagavad-gītā y el Śrīmad-BhāgavatamCC Ādi-līlā 6.28
bhāgavate kaya
se explica en el Śrīmad-BhāgavatamCC Madhya-līlā 25.30
śrī-bhāgavate
en el Śrīmad-BhāgavatamCC Antya-līlā 3.65
en el Śrīmad-BhāgavatamCC Antya-līlā 19.107