Skip to main content

Word for Word Index

ayuta-bhāga-leśam
solo la diezmilésima parte — Śrīmad-bhāgavatam 8.24.49
bhaga
toda opulencia o toda buena cualidad — Śrīmad-bhāgavatam 3.16.21
su-bhaga
¡oh, muy afortunado! — Śrīmad-bhāgavatam 5.2.11
exquisitas — CC Antya-līlā 15.63
su-bhagā
afortunada — Śrīmad-bhāgavatam 6.19.26-28
yajña-bhāga-bhujaḥ
los disfrutadores del resultado de yajñasŚrīmad-bhāgavatam 8.14.6
sarva-bhāga-bhuk
el disfrutador del resultado de todo sacrificio — Śrīmad-bhāgavatam 4.7.49
mahā-bhāga
el más afortunado — Śrīmad-bhāgavatam 1.4.2
el muy afortunado — Śrīmad-bhāgavatam 1.5.2, Śrīmad-bhāgavatam 1.7.46
sumamente afortunado — Śrīmad-bhāgavatam 1.5.13
¡oh, tú, el muy afortunado! — Śrīmad-bhāgavatam 1.16.5
¡oh, tú, el afortunado! — Śrīmad-bhāgavatam 3.5.25
¡oh, tú, noble alma! — Śrīmad-bhāgavatam 4.14.19
¡oh, gran alma! — Śrīmad-bhāgavatam 4.25.5
¡oh, muy afortunado y opulento Śukadeva Gosvāmī! — Śrīmad-bhāgavatam 6.1.6
¡oh, tú, que eres tan afortunado! — Śrīmad-bhāgavatam 6.4.43, Śrīmad-bhāgavatam 7.9.54
¡oh, gran sabio! — Śrīmad-bhāgavatam 6.14.26
¡oh, persona muy afortunada! — Śrīmad-bhāgavatam 7.7.8
¡oh, muy afortunado! — Śrīmad-bhāgavatam 9.1.4, Śrīmad-bhāgavatam 9.10.27
¡oh, gran personalidad! — Śrīmad-bhāgavatam 10.4.26
eres una personalidad muy afortunada — Śrīmad-bhāgavatam 10.13.1
bhāga-bhājam
con derecho a una parte — Śrīmad-bhāgavatam 4.6.5
sva-bhāga-dheyāni
las partes que les correspondan del sacrificio — Śrīmad-bhāgavatam 4.13.33
tat-turīya-bhāga
la cuarta parte de esa medida (900 000 yojanas) — Śrīmad-bhāgavatam 5.21.15
bhāga
conforme a las divisiones — Śrīmad-bhāgavatam 6.1.4-5
parte — CC Madhya-līlā 1.11-12
divisiones — CC Madhya-līlā 19.139
su-mahā-bhāga
¡oh, glorioso! — Śrīmad-bhāgavatam 7.1.3
bhāga’
marchaos — CC Madhya-līlā 18.28
te vas — CC Antya-līlā 6.50
dui bhāga kari’
dividiendo en dos partes — CC Antya-līlā 1.44
dui-bhāga kari
dividiendo en dos — CC Antya-līlā 1.70
mahā-bhāgā
la afortunada Saṁjñā — Śrīmad-bhāgavatam 6.6.40
la muy afortunada madre de Baladeva (enormemente afortunada por tener la oportunidad de criar juntos a Kṛṣṇa y a Balarāma) — Śrīmad-bhāgavatam 10.5.17
muy afortunada — Śrīmad-bhāgavatam 10.8.46, CC Madhya-līlā 8.77, CC Antya-līlā 7.34