Skip to main content

Word for Word Index

bhūtānām
los seres vivientes — Śrīmad-bhāgavatam 1.1.11
de los seres vivientes — Śrīmad-bhāgavatam 1.1.13, Śrīmad-bhāgavatam 1.4.26, Śrīmad-bhāgavatam 1.8.14, Śrīmad-bhāgavatam 1.8.28, Śrīmad-bhāgavatam 1.12.23
del ser viviente — Śrīmad-bhāgavatam 1.5.33
de seres vivientes — Śrīmad-bhāgavatam 1.8.18
de todos los seres vivientes — Śrīmad-bhāgavatam 1.17.23
de aquellos que nacen en el mundo material — Śrīmad-bhāgavatam 2.6.11
de todos los elementos físicos — Śrīmad-bhāgavatam 3.5.37
entidades vivientes — Śrīmad-bhāgavatam 3.13.7, Śrīmad-bhāgavatam 3.13.15
de todas las entidades vivientes — Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 3.14.34, Śrīmad-bhāgavatam 3.15.4, Śrīmad-bhāgavatam 3.24.16, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 4.18.9-10, Śrīmad-bhāgavatam 4.27.24, Śrīmad-bhāgavatam 4.29.76-77, Śrīmad-bhāgavatam 5.14.29, Śrīmad-bhāgavatam 6.4.13, Śrīmad-bhāgavatam 6.4.45, Śrīmad-bhāgavatam 7.2.21, Śrīmad-bhāgavatam 7.4.25-26, Śrīmad-bhāgavatam 8.24.29, Śrīmad-bhāgavatam 10.2.17, CC Madhya-līlā 13.160
a las entidades vivientes comunes — Śrīmad-bhāgavatam 3.18.22-23
de entidades vivientes — Śrīmad-bhāgavatam 3.29.37, Śrīmad-bhāgavatam 4.12.3
con todas las entidades vivientes — Śrīmad-bhāgavatam 4.16.7
de las entidades vivientes — Śrīmad-bhāgavatam 4.16.12, Śrīmad-bhāgavatam 4.17.18, Śrīmad-bhāgavatam 4.30.29, Śrīmad-bhāgavatam 5.21.7, Śrīmad-bhāgavatam 6.2.5-6, Śrīmad-bhāgavatam 6.4.44, Śrīmad-bhāgavatam 6.6.9, Śrīmad-bhāgavatam 7.1.24, Śrīmad-bhāgavatam 7.13.6, Śrīmad-bhāgavatam 8.16.32
de las entidades vivientes, que son infinitas — Śrīmad-bhāgavatam 4.25.40
las entidades vivientes — Śrīmad-bhāgavatam 4.31.13, Śrīmad-bhāgavatam 5.1.27, Śrīmad-bhāgavatam 5.5.35, Śrīmad-bhāgavatam 7.7.49
a algunas entidades vivientes — Śrīmad-bhāgavatam 5.26.17
de todos los seres vivos — Śrīmad-bhāgavatam 6.3.7
de los elementos materiales — Śrīmad-bhāgavatam 6.9.6
hacia todas las entidades vivientes — Śrīmad-bhāgavatam 7.1.1
y de todas las demás entidades vivientes — Śrīmad-bhāgavatam 7.2.11
de la población en general — Śrīmad-bhāgavatam 8.20.7
a todas las entidades vivientes — Śrīmad-bhāgavatam 8.24.27
de aquellos que han recibido cuerpos materiales (las almas condicionadas) — Śrīmad-bhāgavatam 9.1.8
sarva-bhūtānām
de todas las entidades vivientes — Bg. 7.10, Bg. 14.3, Bg. 18.61, Śrīmad-bhāgavatam 10.10.30-31
de todos los seres vivientes — Śrīmad-bhāgavatam 2.8.21
de todos los seres vivos — Śrīmad-bhāgavatam 3.25.41
de todas las entidades vivientes — Śrīmad-bhāgavatam 3.32.11, Śrīmad-bhāgavatam 4.16.16, Śrīmad-bhāgavatam 6.4.42, Śrīmad-bhāgavatam 6.17.33, Śrīmad-bhāgavatam 6.18.33-34, Śrīmad-bhāgavatam 7.4.31-32, Śrīmad-bhāgavatam 7.6.2, Śrīmad-bhāgavatam 7.6.19, Śrīmad-bhāgavatam 8.16.49, Śrīmad-bhāgavatam 8.17.11, Śrīmad-bhāgavatam 8.21.20
por todas las especies de entidades vivientes — Śrīmad-bhāgavatam 7.10.31
en presencia de todos — Śrīmad-bhāgavatam 8.4.16
todas las entidades vivientes — Śrīmad-bhāgavatam 8.10.2
todos — Śrīmad-bhāgavatam 9.20.20
sarva bhūtānām
de todas las entidades vivientes — Śrīmad-bhāgavatam 2.9.25
bhūtānām mahatām
de los cinco elementos densos — Śrīmad-bhāgavatam 3.26.23-24
ātma-bhūtānām
de yogīsautosuficientes — Śrīmad-bhāgavatam 10.9.21