Skip to main content

Word for Word Index

bhāva-advaitam
unidad en el propio concepto de la vida — Śrīmad-bhāgavatam 7.15.62
el concepto de unidad — Śrīmad-bhāgavatam 7.15.63
antara-bhāva
dualidad — Śrīmad-bhāgavatam 3.15.34
sat-asat-bhāva-bhāvanam
la causa de las diversidades de la creación, su causa y su efecto — Śrīmad-bhāgavatam 8.7.24
bhāva
concepto — Śrīmad-bhāgavatam 1.5.12
expresión — Śrīmad-bhāgavatam 1.11.36
modalidades naturales — Śrīmad-bhāgavatam 2.7.49
relación constitucional — Śrīmad-bhāgavatam 2.8.5
carácter — Śrīmad-bhāgavatam 3.5.1
afecto — Śrīmad-bhāgavatam 4.25.30
por pensar — Śrīmad-bhāgavatam 7.7.36
bhāva-nirjita
mente transformada en amor trascendental por el Señor — Śrīmad-bhāgavatam 1.6.16
sva-bhāva
por sus propias cualidades adquiridas — Śrīmad-bhāgavatam 1.9.26
constitución propia — Śrīmad-bhāgavatam 2.7.49
espontánea — Śrīmad-bhāgavatam 5.5.31
por la naturaleza como causa de la formación — Śrīmad-bhāgavatam 5.11.11
naturaleza — Śrīmad-bhāgavatam 5.12.10
cuya naturaleza — Śrīmad-bhāgavatam 7.13.42
conforme a la propia naturaleza — Śrīmad-bhāgavatam 7.15.14
pramoda-bhāva
en una actitud placentera — Śrīmad-bhāgavatam 3.4.10
bhāva-vit
conociendo las intenciones. — Śrīmad-bhāgavatam 3.15.4
bhāva-gambhīram
con una profunda significación — Śrīmad-bhāgavatam 3.20.38
aunque Mohinī-mūrti hablaba con toda seriedad — Śrīmad-bhāgavatam 8.9.11
con seriedad y gravedad — Śrīmad-bhāgavatam 8.12.14
bhāva-vardhanaḥ
el Señor, que aumenta el éxtasis del devoto — Śrīmad-bhāgavatam 4.8.59-60
sva-bhāva-jaiḥ
natural — Śrīmad-bhāgavatam 4.29.41
mat-bhāva
pensar en Mí — Śrīmad-bhāgavatam 5.5.10-13
debido al servicio devocional que Me ofrecen — Śrīmad-bhāgavatam 7.10.20
deha-ādi-ātma-bhāva
el falso concepto corporal de la vida — Śrīmad-bhāgavatam 5.9.20
bhāva-yogam
el proceso de servicio devocional — Śrīmad-bhāgavatam 6.3.26
bhāva-jñā
conociendo su naturaleza — Śrīmad-bhāgavatam 6.18.27-28
entendiendo la actitud (del esposo) — Śrīmad-bhāgavatam 9.10.55
tat-bhāva
de la situación de las actividades del Señor Supremo — Śrīmad-bhāgavatam 7.7.36
sva-bhāva-vihitaḥ
prescritos, conforme a las modalidades materiales de la naturaleza — Śrīmad-bhāgavatam 7.11.31
sva-bhāva-kṛtayā
llevada a cabo conforme a las modalidades de la naturaleza material que les corresponden — Śrīmad-bhāgavatam 7.11.32
sva-bhāva-jam
nacido de las propias modalidades de la naturaleza — Śrīmad-bhāgavatam 7.11.32
bhāva-gamyam
comprendido por los devotos — Śrīmad-bhāgavatam 8.12.47