Skip to main content

Word for Word Index

aho bata
¡cuán maravilloso es esto! — Śrīmad-bhāgavatam 1.10.27
¡oh, es! — Śrīmad-bhāgavatam 3.13.21
¡oh, qué glorioso! — Śrīmad-bhāgavatam 3.33.7
¡ay! — Śrīmad-bhāgavatam 5.8.9
qué penosa — Śrīmad-bhāgavatam 8.7.37
es muy sorprendente — Śrīmad-bhāgavatam 10.11.55
qué maravilloso es — CC Madhya-līlā 11.192
¡qué maravilloso es! — CC Madhya-līlā 19.72, CC Antya-līlā 16.27
aiche bāta
semejante petición — CC Madhya-līlā 11.12
bata
qué extraño es — Bg. 1.44
defect — Śrīmad-bhāgavatam 1.4.30
doloroso — Śrīmad-bhāgavatam 1.18.41
debido a — Śrīmad-bhāgavatam 1.19.13
como — Śrīmad-bhāgavatam 2.3.20
exactamente — Śrīmad-bhāgavatam 2.7.36
ciertamente — Śrīmad-bhāgavatam 3.2.8, Śrīmad-bhāgavatam 3.2.13, Śrīmad-bhāgavatam 3.14.26, Śrīmad-bhāgavatam 3.23.10, Śrīmad-bhāgavatam 4.8.67, Śrīmad-bhāgavatam 4.17.32, Śrīmad-bhāgavatam 4.23.28, CC Madhya-līlā 24.176
¡oh, ciertamente! — Śrīmad-bhāgavatam 3.8.1
¡ay! — Śrīmad-bhāgavatam 3.13.45, Śrīmad-bhāgavatam 3.15.24, Śrīmad-bhāgavatam 3.21.52-54, Śrīmad-bhāgavatam 4.2.16, Śrīmad-bhāgavatam 4.9.31, Śrīmad-bhāgavatam 4.9.35, Śrīmad-bhāgavatam 5.19.7, Śrīmad-bhāgavatam 5.24.24, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.18.40
¡oh, Señor! — Śrīmad-bhāgavatam 3.16.24
en verdad — Śrīmad-bhāgavatam 3.20.51, Śrīmad-bhāgavatam 3.21.20, Śrīmad-bhāgavatam 6.3.25, Śrīmad-bhāgavatam 6.7.11, Śrīmad-bhāgavatam 7.15.75, Śrīmad-bhāgavatam 10.4.15
¡ah! — Śrīmad-bhāgavatam 3.21.13
¡oh! — Śrīmad-bhāgavatam 3.29.4, Śrīmad-bhāgavatam 4.14.23, CC Ādi-līlā 1.71, CC Ādi-līlā 8.25
¡oh, señor! — Śrīmad-bhāgavatam 4.3.14
sin embargo — Śrīmad-bhāgavatam 4.8.12, Śrīmad-bhāgavatam 7.10.48, Śrīmad-bhāgavatam 10.2.39
estoy verdaderamente complacido — Śrīmad-bhāgavatam 5.3.17
¡ay de mí! — Śrīmad-bhāgavatam 5.8.16, CC Antya-līlā 1.170
es muy sorprendente — Śrīmad-bhāgavatam 6.7.21
¡oh, amigos míos! — Śrīmad-bhāgavatam 10.6.32
en verdad — Śrīmad-bhāgavatam 10.7.31, Śrīmad-bhāgavatam 10.8.40
lamentable — CC Ādi-līlā 6.68
ciertamente — CC Madhya-līlā 18.12
¡oh! — CC Madhya-līlā 20.170
¡ay, qué puedo decir! — CC Madhya-līlā 24.128
¡ay de Mí! — CC Antya-līlā 17.51
estoy tan triste — CC Antya-līlā 19.35
bata sādhu
glorificaron de un modo auspicioso — Śrīmad-bhāgavatam 1.10.30
bata idam
ciertamente que — Śrīmad-bhāgavatam 2.3.24
baṭa
es — CC Ādi-līlā 17.270
baṭa-vṛkṣāḥ
higueras — CC Madhya-līlā 24.299
bāta
palabra — CC Madhya-līlā 1.201